________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३९ )
अथ चतुर्थे अष्टमी कण्डिका ।
सूत्रं । १ गन्धादिदानं ।
२
अग्नौ करणानुया ।
३
प्रत्यनज्ञा ।
8 अग्नौ करणहामः ।
५ पाणिध्वेव वा होमः ।
६ देव
७ भोजन पात्रे ऽन्नदानविधानं ।
व्यग्निमुखपाणिमुखत्वं प्रमायां ।
जतशेषान्नदानं ।
६ भोजनपात्रे अधिकान्नदानं ।
Acharya Shri Kailassagarsuri Gyanmandir
१० भोजनात् टप्तेषु पाठमन्त्रः । ११ पिण्डार्थमन्नमुद्धृत्य शेषनिवेदनं ।
१२ अनाचान्तेषु पिण्डनिपरयं ।
१३ व्यचान्तेषु तदित्येके ।
१४ ब्राह्मणानुज्ञानं ।
१५ वस्तु खधेति प्रत्यनुज्ञानं ।
इति चतुर्थे श्रष्टमी कण्डिका ।
सूत्रं ।
१
काथ शूलगवः ।
२ तस्य कालादिनियमः ।
अथ चतुर्थे नवमी कण्डिका ।
For Private and Personal Use Only