Book Title: Gautam Pruccha Author(s): Purvacharya Publisher: Indrachand Agarchand Seth View full book textPage 4
________________ Shri Mahavir Jain Aradhana Kendra श्रीगौतम पृच्छा ।। ॥२॥ ****** मूलगाथा १ २ - १३ १४- १६ १८ प्रश्नविषयः मंगलाचरणादि प्रश्नमूलगाथाः केन कर्मणा जीवो नरकं याति १ स एव जीवः स्वर्गं किं याति ? ॥ अनुक्रमणिका ॥ १९-२० स एव जीव मृत्वा तिर्यक्षु किमुत्पद्यते ? स एव जीवो मनुष्यः केन कारणेन भवति ? २१-२२ स्त्री मृत्वा पुरुषः कथं भवति ? पुरुषव मृत्वा स्त्री कथं भवति ? www.kobatirth.org २३ २४ केन कर्मणा नपुंसकत्वं जायते ? केन कारणेन जीवोऽल्पायुर्भवति १ केन कर्मणा जीवो दीर्घायुर्भवति १ २६-२७ जीवः कथं अभोगी भवति ? स एव जीवः कथं भोगी भवति ? २५ प्रश्नांक १ २ ३-४ ५-६ ७ ९ १०-११ For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir प्रश्नान्तर्गतकथा पृष्टाङ्क भगवद्वाण्या अतिशयोपरि वृद्धभावाहि कायाः कथा । सुभूमचक्रवर्तिनः कथा । आनन्द श्रावकस्य कथा । अशोकदत्तकुमारस्य कथा । सागरचन्द्रकुमारस्य कथा । पद्मश्रेष्ठिपद्मिन्योः कथा । गोत्रासस्य कथा । शिवकुमार - यज्ञदत्त कथा | दामनककथा । धनसारकथा । २-५ ६-१४ १४-१८ १८-२१ २२-२५ २६-२८ २८-३० ३०-३६ ३७-४० ***** **************** अनुक्र | मणिका ॥ ॥२॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 141