Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 19
________________ दोहा-पाहुड बोहि-विवज्जिउ जीव तुहुं , विवरिउ तच्चु मुणेहि । कम्म-विणिम्मिय भावडा , ते अप्पाणु भणेहि ॥२५।। बोधि-विवर्जितः जीव त्वं विपरीतं तत्त्वं जानासि । कर्म-विनिर्मिताः भावाः तान् आत्मानं भणसि ॥ हउं गोरउ हउं सामलउ , हउं मि विभिण्णउ वण्णे । हउं तणु-अंगउ थूलु हउं , एहउ जीव म मण्णे ॥२६॥ अहं गौरः अहं श्यामलः अहं अपि विभिन्नः वर्णेन । अहं तन्वंगः स्थूलः अहं एवं जीव मा मन्यस्व ॥ ण वि तुहुं पंडिउ मुक्खु ण वि , ण वि ईसरु ण वि णीसु । ण वि गुरु कोइ वि सीसु ण वि , सव्वई कम्मविसेसु ॥२७॥ नैव त्वं पंडितः मूर्ख नैव नैव ईश्वर: नैव निःस्वः । नैव गुरुः कः अपि शिष्यः नैव सर्वाणि कर्म-विशेषः ।। ण वि तुहं कारणु कज्जु ण वि,ण वि सामिउ ण वि भिच्चु । सूरउ कायरु जीव ण वि, ण वि उत्तमु ण वि णिच्चु ॥२८॥ नैव त्वं कारणं कार्यं नैव नैव स्वामी नैव भृत्यः । शूरः कातरः जीव नैव नैव उत्तमः नैव नीचः ॥ पुण्णु वि पाउ वि कालु णहु , धम्मु अहम्मु ण काउ । एक्कु वि जीव ण होहि तुहुँ , मिल्लिवि चेयणभाउ ॥२९॥ पुण्यं अपि पापं अपि काल: नहि धर्मः अधर्मः न कायः । एकं अपि जीव न भवसि त्वं मुक्त्वा चेतन-भावम् ॥ ण वि गोरउ ण वि सामलउ ण वि तुहुँ एक्कु वि वण्णु । ण वि तणुअंगउ थूलु ण वि एहउ जाणि सवण्णु ॥३०॥ नैव गौर: नैव श्यामल: नैव त्वं एकः अपि वर्णः । नैव तन्वंगः स्थूल: नैव एवं जानीहि सवर्णः ।।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90