Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 24
________________ दोहा-पाहुड सिव-विणु सत्ति ण वावरइ , सिउ पुणु सत्ति-विहीणु । दोहिं मि जाणहिं सयलु जगु , बुज्झइ मोहविलीणु ॥५५।। शिवेन विना शक्तिः न व्याप्रियते शिवः न शक्तिविहीनः । द्वाभ्यां अपि जानीहि सकलं जगत् बुध्यन्ते मोह-विलीनं ॥ अण्णु तुहारउ णाणमउ , लक्खिउ जाम ण भाउ । संकप्पवियप्पिउ णाणमउ , दड्डउ चित्तु वराउ ॥५६॥ अन्यद् त्वदीयः ज्ञानमयः लक्षितः यावद् न भावः । संकल्प-विकल्पितं ज्ञानमयं दह्यतां चित्तं वराकं ॥ णिच्चु णिरामउ णाणमउ , परमाणंदसहाउ । अप्पा बुज्झिउ जेण परु , तासु ण अण्णु हि भाउ ॥५७॥ नित्यः निरामयः ज्ञानमयः परमानंदस्वभावः । आत्मा बुद्धः येन परः तस्य न अन्यद् हि भावः ॥ अम्हहिं जाणिउ एकु जिणु , जाणिउ देउ अणंतु । णवरि सु मोहे मोहियउ , अच्छइ दूरि भमंतु ॥५८।। अस्माभिः ज्ञातः एकं जिनः ज्ञातः देवः अनंतः । परंतु मोहेन मोहितः आस्ते दूरं भ्रमन् ॥ अप्पा केवलणाणमउ , हियडइ णिवसइ जासु । तिहुयणि अच्छइ मोक्कलउ , पाउ ण लग्गइ तासु ॥५९।। आत्मा केवल-ज्ञानमयः हृदये निवसति यस्य । त्रिभुवने आस्ते मुक्तः पापं न लगति तस्य ॥ चिंतइ जंपइ कुणइ ण वि , जो मुणि बंधणहेउ । . केवलणाण-फुरंत-तणु , सो परमप्पउ देउ ॥६०॥ चिंतयति वदति करोति न अपि यः मुनिः बंधनहेतुं । केवलज्ञान-स्फुरत्-तनुः सः परमात्मा देवः ।।

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90