Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 36
________________ दोहा-पाहुड सिद्धंतपुराणहिं वेय वढ , बुझंतह णउ भंति । आणंदेण व जा ण गउ ता वढ सिद्ध कहंति ॥१२६।। सिद्धांतपुराणानि वेदं मूर्ख बुध्यतां . . . भ्रांति । आनंदेन न यदा गतः तदा मूर्ख सिद्धं कथयंति ॥ . सिवसत्तिहिं मेलावडा , इहु पसुवाह मि होइ। भिण्णिय सत्ति सिवेण सिहु , विरला बुज्झइ कोइ ॥१२७।। शिवशक्त्योः मेलनं . . . . . . . . भवति । भिन्ना शक्तिः शिवेन सह विरलाः बुध्यन्ति के अपि ।। भिण्णउ जेहिं ण जाणियउ , णियदेहहं परमत्थु । सो अंधउ अवरहं अंधयहं , किम दरिसावइ पंथु ॥१२८॥ भिन्नः यैः न ज्ञातः निज-देहात् परमार्थः । सः अंधः अपराणां अंधानां कथं दर्शयति पंथा । जोइय भिण्णउ झाय तुहुं , देहहं ते अप्पाणु । जइ देहु वि अप्पउ मुणहि , ण वि पावहि णिव्वाणु ॥१२९।। योगिन् भिन्नं ध्याय त्वं देहात् यः आत्मा । यदि देहं अपि आत्मानं जानासि न अपि प्राप्नोषि निर्वाणं ॥ छत्तु वि पाइ सुगुरुवडा , सयलकालसंतावि । णियदेहडइ वसंतयहं , पाहण-वाडि वहाइ ॥१३०।। छत्रं अपि प्राप्य सुगुरुः , सकल-काल-सन्तापे । निज-देहे वसतः , पाषाण-वृत्ति xxx // मा मुट्टा पसु गरुवडा , सयल काल झंखाइ । णियदेहहं मि वसंतयहं , सुण्णा मढ सेवाइ ॥१३१॥ सः महान् पशुः गुरुः सकलं कालं । निज-देहे अपि वसतः शून्याः मठाः सेव्यन्ते ।।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90