Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan
View full book text ________________
दोहा-पाहुड
मणु मिलियउ परमेसरहो , परमेसरु जि मणस्स । विण्णि वि समरसिहुइ रहिय , पुज्ज चडावउं कस्स ॥४९॥ मनः मिलितं परमेश्वरस्य परमेश्वरः अपि मनसः । द्वौ अपि समरसीभूत्वा स्थितौ पूजां अरोहयामि कस्य ॥ आराहिज्जइ xxx , देवु परमेसरु कहिं गयउ। वीसारिज्जइ काई तासु , जो सिउ सव्वंगउ ॥५०॥ आराध्यते देवः परमेश्वरः कुत्र गतः । विस्मार्यते किं तस्य यः शिवः सर्वगतः ॥ अम्मिए जो परु सो जे परु , परु अप्पाणु ण होइ । हउं डज्झउ सो उव्वरइ , वलेवि ण जोवइ तो वि ॥५१॥ मातर् यः परः सः एव परः परः आत्मा न भवति । अहं दहामि सः - परावृत्य न पश्यति ततः अपि ॥ मूढा सयलु वि कारिमउ , णिक्कारिमउ ण कोवि । जीवहो जंतहो ण कुडि गइ , एउ पडिछंदा जोए ॥५२॥ मूढ सकलं अपि कृत्रिमं निष्कृत्रिमं न कः अपि । जीवस्यं गच्छतः न कुटी गता इदं प्रतिच्छंदः पश्य ॥ देहादेवले जो वसइ , सत्तिहिं सहियउ देउ । को तहिं जोइय सत्ति-सिउ , सिग्घु गवेसहि भेउ ॥५३॥ देह-देवकुले यः वसति शक्त्या सहितः देवः । कः तत्र योगिन् शक्त्या सह शीघ्रं गवेशय भेदं ।। जरइ ण मरइ ण संभवइ , जो परु को वि अणंतु । तिहुवण-सामिउ णाणमउ , सो सिव-देउ णिभंतु ॥५४॥ जीर्यते न म्रियते न संभवति यः परं कः अपि अनंतः । त्रिभुवन-स्वामी ज्ञानमयः सः शिवदेवः निर्धांतम् ॥
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90