Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan

View full book text
Previous | Next

Page 26
________________ दोहा-पाहुड १२ अप्पा मेल्लेवि गुण-णिलउ , अण्णु जे झायहि झाणु । वढ अण्णाण-विमीसियहो , कहं तहो केवलणाणु ॥६७।। आत्मानं मुक्त्वा गुणनिलयं अन्यद् अपि ध्यायति ध्यानं । मूर्ख अज्ञान-विमिश्रितानां कथ तेषां केवल-ज्ञानं ॥ अप्पा दंसणु केवलु वि , अण्णु सयलु ववहारु । एक्कु सु जोइय झाइयइ , जो तइलोयहो सारु ॥६८।। आत्मा दर्शनं केवलं अपि अन्यद् सकलं व्यवहारः । एकः सः योगिन् ध्यायते यः त्रिलोकस्य सारः । अप्पा दंसण-णाणमउ , सयलु वि अण्णु पयालु । इय जाणेविणु जोइयहु , छंडहु मायाजालु ॥६९।। आत्मा दर्शनज्ञानमयः सकलं अपि अन्यद् . . . . । इदं ज्ञात्वा योगिनः त्यजत मायाजालं ॥ अप्पा मिल्लिवि जग-तिलउ , जो परदव्वि रमंति । अण्णु कि मिच्छादिट्ठियह मत्थई सिंगई होति ।।७०॥ आत्मानं मुक्त्वा जगत्तिलकं ये परद्रव्ये रमंते । अन्यद् किं मिथ्यादृष्टीनां मस्तके शृंगानि भवंति ॥ अप्पा मिल्लिवि जगतिलउ , मूढ म झायहि अण्णु । जिं मरगउ पस्थिाणियउ , तहु किं कच्चहु गण्णु ॥७१॥ आत्मानं मुक्त्वा जगतिलक मूढ मा ध्याय अन्यद् । येन मरकतं परिज्ञातं तस्य किं काचेन गणना ।। सुह-परिणामहि धम्मु वढ , असुहहिं होइ अहम्म । दोहिं मि एहिं विवज्जियउ , पावइ जीउ ण जम्मु ॥७२॥ शुभ-परिणामेन धर्मः मूर्ख अशुभेन भवति अधर्मः । द्वाभ्यां अपि एतद्भ्यां विवर्जितः प्राप्नोषि जीवः न जन्म ।।

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90