Book Title: Doha Ppahudam
Author(s): H C Bhayani, Ramnik Shah, Pritam Singhvi
Publisher: Parshva International Shaikshanik aur Shodhnishth Pratishthan
View full book text
________________
दोहा - पाहुड
देहे गलंत सवु गलइ मइ सुइ धारण धेउ । तर्हि तेहईं वढ अवसरहिं विरला सुमरहिं देवु ॥ १०३ ॥ देहे गलति सर्वं गलति मतिः श्रुतिः धारणा ध्येयं । तत्र तादृशे मूर्ख अवसरे विरला स्मरंति देवं ॥
उम्मणे थक्कु जासु मणु, भग्गउ भूविहिं चारु । जिम भावइतिम संचरउ, ण वि भवु ण वि संसारु ॥ १०४ ॥ उन्मनसि स्थितं यस्य मनः भग्नः
यथा भावयति तथा संचरतु न अपि भयं न अपि संसारः ॥
जीव वहतें णरय - गइ अभय-पदाणें सग्गु ।
,
वे पह जवला दरिसिया, जहिं भावइ तहिं लग्गु ॥ १०५ ॥ जीवान् हनता नरकगतिः अभयप्रदाने स्वर्गः । द्वौ पंथानौ निकटौ दर्शितौ यत्र भावयसि तत्र लग ॥
सुक्खअडा दुइ दिवहडई, पुणु दुक्खहुं परिवाडि । हियडा हउं पई सिक्खवमि, चित्तु करिज्जहि वाडि ॥ १०६ ॥ सुखानि द्वौ दिवसौ पुनः दुःखानां परिपाटिः । हृदय अहं त्वां शिक्षयामि
कुर्याः वृत्तिं ॥
मूढा देहु ण रज्जियइ, देहु ण अप्पा होइ । देहहो भिण्णउ णाणमउ, सो तुहुं अप्पा जोइ ॥ १०७॥
१८
मूढ देहेन न रज्यते देहः न आत्मा भवति ।
देहात् भिन्नः ज्ञानमयः तं त्वं आत्मानं पश्य ।।
जेहा पाणहं झुंपडा, तेहा पुत्तिए काउ
तित्थु जे णिवसर पाणवइ, तहिं करे जोइय भावु ॥ १०८ ॥
यादृशः पानानां कुटीरः तादृशः पुत्रि कायः ।
तत्र एव निवसति प्राणपतिः तत्र कुरु योगिन् भावं ॥

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90