Book Title: Dharmaratnaprakaranam
Author(s): Shantisuri,
Publisher: Jain Granth Prakashak Sabha
View full book text
________________
धर्मरन
प्रकरण
॥१॥
CONOCREC
प्रकरणार्थपरिज्ञानमिति । प्रयोजन पुनः द्विविधम् , कर्तुः श्रोतुय । पुनरनन्तस्परम्परभेडादेकै द्विधा । तत्रानन्तरं कर्चः सचानुग्रहः, श्रोतुः प्रकरणार्थपरिज्ञानम् । परम्परमुभयोरप्यपवर्गप्राप्तिरिति । सांप्रतं व्याख्या विधीयते । तत्र चाय विधिः-संहिता |च पदं चैत्र पदार्थ पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तत्वस्य षड्विधा ॥१॥” तत्रास्खलितादिगुणोपेतसूत्रोच्चारण संहिता, | सा च व्यक्तैव । पदानि संस्कृतभाषया । नत्वा सकलगुणरत्नकुलगृहं विमलकेवलं वीरं धर्मरत्नार्थिनां जनानां वितरामि उपदेशमिति । पदार्थस्तु 'नत्वा' प्रणम्य सकलानि समस्तानि यानि रत्नानि तेषां कुलगृहमुत्पत्तिस्थानम् । यो भगवान् वीरस्तम् । इह यद्यपि गुणा वस्तुधर्माः शुभाशुभस्वरूपा अप्यभिधीयन्ते; तथापि शुभा एव प्रत्येतव्याः; इतरेषां रत्नत्वानुपपत्तेः । तथा हि"जाती जातौ यदुत्कृष्टं रनं निगद्यते हि तत् । इत्येवं सुधियः प्राहुनि विसंवादमुत्तमाः ॥१।" विमलं ज्ञानावारककर्माणुसंपर्कविकलम् , केवलं केवलज्ञानं यस्य तम् । कर्मविदारणात्तपसा विराजनार्यवीर्ययुक्तत्वाच्च जगति यो वीर इति ख्यातस्तम् । यतोऽवाचि-"विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥१॥" तथा दुर्गतौ पततः प्राणिनो धारयतीति धर्मः । उक्तं च-"पततो दुर्गतौ यस्मात्सम्यगाचरितो भवात् । प्राणिनो धारयत्येष तस्माद्धर्म इति | स्मृतः ॥१॥" स एवाशेषानर्थविघातहेतुत्वात् कल्याणकलापकरणत्वाच्च रत्नम् , तदर्थयन्ति मृगयन्ते ये ते धर्मरनार्थिनस्तेभ्यः 'जनभ्यः' लोकेभ्यो 'वितरामि प्रयच्छामि । उपदिश्यत इत्युपदेशो हितप्रवृत्तिहेतुवचनप्रपश्चस्तमिति । वीरै वर्तमानतीर्थाधिनाथ नत्वा धर्मार्थिजनेभ्य उपदेशं वितरामीति पदघटना । भावार्थः पुनरयम्-नत्वेति पूर्वकालाभिधायिनाऽऽक्षिप्तोत्तरकालक्रियेण
61१॥ स्याद्वादशार्दूलनादसंवादिना पदेनैकान्तनित्यक्षणिकवस्तुवादिमृगयोर्मुखबन्धो व्यधायि । तस्मान्नैकान्तनित्यः क्षणिको वा कर्चा
*IOSASAROSASSAMACHAR
R UCICROSA-*

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 178