Book Title: Dharm Pariksha
Author(s): Bhagwandas Pandit
Publisher: Hemchandracharya Sabha
View full book text
________________
देवोत्सूत्र भाषणम्, तच्च नानन्तसंसारकारणम्, उन्मार्गपतितानां तु सर्वेषामाभोगवतामनाभोगवतां वा तदनन्तसंसारकारणमेव, तीर्थोच्छेदाभिप्रायमूलत्वादिति, साध्वाचारोच्छेदाभिप्रायस्य यथाछन्देऽप्य विशेषात् ।
अथ- उम्मग्मग्गसंपआिण साहूग गोअमातूगं ( 2 ) । संसारी अ अणंतो होइ य समग्गगासीणं ॥ "
66
इति गच्छाचारप्रकीर्णकवचनबलादुन्मार्गपतितानां निवानामनन्त एव संसारो ज्ञायते न तु यथाछन्दानामपि, अपरमार्गाश्रयणाभावादिति चेद् । उन्मार्गपतितो निहव एवेति कथमुद्देश्यनिर्णयः ? साधुपदेन शाक्यादिव्यवच्छेदेऽपि यथाछन्दादिव्यवच्छेदस्य कर्तुमशक्यत्वात्, गुणभेदादिनेव क्रियादिविपर्यासमूलकदालम्बनत्ररूपण वाऽप्युन्मार्गभ वनाविशेषाद् । न हि ' मार्गपतित' इत्येतावता शिष्टाचारनाशको यथाछन्दादिरपि नोन्मार्गगामी ।
,
अथ यथाछन्दादीनामप्युन्मार्गगामित्वमिष्यते एव, न त्वन्तसंसारनियमः, तनियमाभिधायकवचने उन्मार्गसंप्रस्थितपदेन तीर्थच्छेदाभिप्राययत एवं ग्रहणादिति चेद् । अहो किंचिडपूर्वयुक्तिकौशलम् ! यदुक्तवचनवलात्तीर्थच्छेदाभिप्राययतां निवानामनन्तसंसारनियमसिद्धी पदविशेषतात्पर्यग्रहः तस्मिंश्च सति तत्सिद्धिरित्यन्योन्याश्रयदोषमापतन्तं न वीक्षसे । संप्रदायादीदृशोऽर्थी गृहीत इति न दोष इति वेद् । न, संप्रदायादध्यवसायं प्रतीत्य निहृवानामपि संख्यातादिभेदभिन्नस्यैव संसारस्य सिद्धत्वाद्, उन्मार्गसंप्रस्थितानां तीव्राध्यषसायानामेव ग्रहणे . बाहुल्याभिप्रायेण व्याख्याने दोषाभावाद् | न चेदेवं तदा ' वयमेव सृष्टिस्थित्यादिकारिणः' इत्या पुत्सूत्र भाषिणोऽनवच्छिन्नमिथ्यात्व संतानपरमहेतोस्तीर्थोच्छेदाभिप्रायवतो बलभद्रस्य जीवस्याप्यनन्तसंसारोत्पत्तिः प्रसज्येत । न चैतदशास्त्रीयं वचनम्, त्रिषष्टीयनेमिचरित्रेऽप्येवमुक्तत्वात् । तथाहि
"
उन्मार्गमार्गसंप्रस्थितानां साधूनां ...... ( ? ) । संसारश्चानन्तो भवति स्वमार्गनाशिनाम् ॥

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 ... 278