Book Title: Dhammapadam Author(s): Jagdish Kashyap Publisher: Uttam Bhikkhu View full book textPage 9
________________ २ ] धम्मपदं ८-असुभानुपस्सिं विहरन्तं इन्द्रियेसु सुसंवुतं । भोजनम्हि च मत्तचं सद्धं आरवीरियं । तं वे नप्पसहति मारो वातो सेलं 'व पब्बतं ॥८॥ ९-अनिक्कसावो कासावं यो वत्थं परिदहेस्सति । __ अपेतो दमसच्चेन न सो कासावमरहति ॥९॥ १०–यो च वन्तकसावस्स सीलेसु सुसमाहितो। उपेतो दमसच्चेन स वे कासावमरहति ॥१०॥ ११- असारे सारमतिनो सारे चासारदस्सिनो। ते सारं नाधिगच्छन्ति मिच्छासङकप्पगोचरा ॥११॥ १२—सारञ्च च सारतो अत्त्वा असारञ्च असारतो। ते सारं अधिगच्छन्ति सम्मासङकप्पगोचरा ॥१२।। १३–यथागारं दुच्छन्नं वुट्ठि समतिविज्झति । एवं अभावितं चित्तं रागो समतिविज्झति ॥१३॥ १४-यथागारं सुच्छन्नं वुट्ठि न समतिविज्झति । एवं सुभावितं चित्तं रागो न समतिविज्झति ॥१४॥ १५-उध सोचति पेच्च सोचति पापकारी उभयत्थ सोचति । सो मोचति सो विहमति दिस्वा कम्मकिलिट्ठमत्तनो ॥१५॥ १६-इध मोदति पेच्च मोदति कतपुझो उभयत्थ मोदति । सो मोदति सो पमोदति दिस्वा कम्मविसुद्धिमत्तनो ॥१६॥ १७-ध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति । पापं मे कतन्ति तप्पति, भीयो' तप्पति दुग्गतिङगतो ॥१७॥ १८-इध नन्दति पेच्च नन्दति, कतपुञो उभयत्थ नन्दति । पुञ्ज मे कतन्ति नन्दति, भी यो नन्दति सुग्गतिङ्गतो॥१८॥ १९-वहुम्पि चे सहितं भासमादो, न तक्करो होति नरो पमत्तो। गोपो'व गावो गणयं परेसं, न भागवा सामञ्जस्स होति ॥१९॥ B. परिदहिस्सति । .P. F. B. यथा अगारं। B. F. भिय्यो। २F. कासावमर्हति । " B. कम्मविसुद्ध । P. सहितं। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.comPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72