Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
धम्मपदं
४८]
३४३ - तसिणाय पुरक्खता पजा परिसप्पन्ति ससो व बाधितो । तस्मा तसिनं विनोदये भिक्खू आकङखी' विरागमत्तनो ॥१०॥ ३४४——यो निब्बनयो वनाधिमुत्तो वनमुत्तो वनमेव धावति ।
तं पुग्गलमेव पस्सथ मुत्तो बन्धनमेव धावति ॥ ११॥ ३४५ – न तं दळ्हं बन्धनमाहु धीरा यदायसं दारुजं पब्बजञ्च । सारत्तरत्ता मणिकुण्डलेसु पुत्तेसु दारेसु च या अपेक्खा ।।१२।। ३४६—एतं दळ्हं बन्धनमाहु धीरा ओहारिनं सिथिलं दुप्पमुञ्चं । एतम्पि छेत्त्वान परिब्बजन्ति अनपेक्खिनो कामसुखं पहाय ॥ १३ ॥
३४७—ये रागरत्तानुपतन्ति सोतं सयं कतं मक्कटको 'व जालं । एतम्पि छेत्त्वान बजन्ति धीरा अनपेक्खिनो सब्बदुक्खं पहाय ॥ १४ ॥ ३४८ – मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू ।
सब्बत्थ विमुत्तमानसो न पुन जातिजरं उपेहिसि ॥ १५ ॥ ३४९–वितक्कपमथितस्स जन्तुनो तिब्बरागस्स सुभानुपस्सिनो ।
भिय्यो" तण्हा पबड्ढति एस खो दऴ्हं करोति बन्धनं ॥ १६ ॥ ३५० – वितक्कूपसमे च यो रतो असुभं भावयति सदा सतो । एस खो व्यन्तिकाहिनी एसच्छेज्जति मारबन्धनं ।।१७।। ३५१ – निट्टङ्गतो असन्तासी वीततण्हो अनङ्गणो ।
उच्छिज्ज' भवसल्लानि अन्तिमोयं' समुस्सयो ॥१८॥ ३५२—वीततण्हो अनादानो निरुत्तिपदकोविदो ।
अक्खरानं सन्निपातं जञा पुब्बापरानि च । स वे अन्तिमसारीरो महापञ्ञति वुच्चति ॥ १९ ॥ ३५३—सब्बाभिभू सब्बविग्रहमस्मि सब्बेसु धम्मेसु अनूपलित्तो ।
सब्बञ्जहो तण्हक्खये विमुत्तो सयं अभिज्ञाय कमुद्दिसेय्यं ॥ २० ॥
' B. आकङखन्तो । “भिक्खु" नास्ति । F. अनवेखिनो ।
P. काहिति । F. वियन्तिकाहिति ।
• P. अच्छिदि । F. अच्छिद ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
6
२ B. दळ्हं न तं । • P. भीयो ।
P. एसच्छेच्छति । ६ S. Si. पुब्बपरानि ।
www.umaragyanbhandar.com

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72