Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 57
________________ २५-भिक्खुवग्गो ३६०–चक्खुना मंवरो साधु साधु सोतेन मंवरो। घाणेन संवरो साधु साधु जिह्वाय संवरो ॥१॥ ३६१–कायेन संवरो माधु, साधु वाचाय संवरो। मनसा संवरो साधु साधु सब्वत्थ संवरो । सब्बत्थ संबुतो भिक्खू सब्बदुक्खा पमुच्चति ॥२॥ ३६२-हत्थसञतो पादसञतो वाचाय सञतो सञतुत्तमो। अञ्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खं ॥३॥ ३६३—यो मुखसञतो भिक्खू मन्तभाणी' अनुद्धतो। अत्थं धम्मञ्च दीपेति मधुरं तस्स भासितं ॥४॥ ३६४--धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं । धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ।।५।। ३६५--सलाभं नातिमञ्जय्य, ना सं पिहयं चरे। अञसं पिहयं भिक्खु समाधि नाधिगच्छति ॥६॥ ३६६–अप्पलाभोपि चे भिक्खु स-लाभं नातिमञति । तं वे देवा पसंसन्ति सुद्धाजीवि' अतन्दितं ॥७॥ ३६७—सब्बसो नाम-रूपस्मिं यस्स नत्थि ममायितं । असता च न सोचति स वे भिक्खूति वुच्चति ॥८॥ ३६८–मेत्ताविहारी यो भिक्ख पसन्नो बुद्धसासने । अधिगच्छे पदं सन्तं सङखारूपसमं सुखं ।।९।। ३६९–सिञ्च भिक्खु ! इमं नावं सित्ता ते लहुमेस्सति । छत्त्वा रागञ्च दोसञ्च ततो निब्बाणमेहिसि ॥१०॥ ३७०—पंच छिन्दे पञ्च जहे पञ्चवुत्तरि भावये । पञ्च सगातिगो भिक्खु ओघतिण्णोति वुच्चति ॥११॥ २P. सुद्धाजीवं। P. पञ्च च' उत्तरि । ' P. मत्तभाणी। ५०] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72