________________
२५-भिक्खुवग्गो ३६०–चक्खुना मंवरो साधु साधु सोतेन मंवरो।
घाणेन संवरो साधु साधु जिह्वाय संवरो ॥१॥ ३६१–कायेन संवरो माधु, साधु वाचाय संवरो।
मनसा संवरो साधु साधु सब्वत्थ संवरो ।
सब्बत्थ संबुतो भिक्खू सब्बदुक्खा पमुच्चति ॥२॥ ३६२-हत्थसञतो पादसञतो वाचाय सञतो सञतुत्तमो।
अञ्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खं ॥३॥ ३६३—यो मुखसञतो भिक्खू मन्तभाणी' अनुद्धतो।
अत्थं धम्मञ्च दीपेति मधुरं तस्स भासितं ॥४॥ ३६४--धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं ।
धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ।।५।। ३६५--सलाभं नातिमञ्जय्य, ना सं पिहयं चरे।
अञसं पिहयं भिक्खु समाधि नाधिगच्छति ॥६॥ ३६६–अप्पलाभोपि चे भिक्खु स-लाभं नातिमञति ।
तं वे देवा पसंसन्ति सुद्धाजीवि' अतन्दितं ॥७॥ ३६७—सब्बसो नाम-रूपस्मिं यस्स नत्थि ममायितं ।
असता च न सोचति स वे भिक्खूति वुच्चति ॥८॥ ३६८–मेत्ताविहारी यो भिक्ख पसन्नो बुद्धसासने ।
अधिगच्छे पदं सन्तं सङखारूपसमं सुखं ।।९।। ३६९–सिञ्च भिक्खु ! इमं नावं सित्ता ते लहुमेस्सति ।
छत्त्वा रागञ्च दोसञ्च ततो निब्बाणमेहिसि ॥१०॥ ३७०—पंच छिन्दे पञ्च जहे पञ्चवुत्तरि भावये ।
पञ्च सगातिगो भिक्खु ओघतिण्णोति वुच्चति ॥११॥
२P. सुद्धाजीवं।
P. पञ्च च' उत्तरि ।
' P. मत्तभाणी। ५०]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com