Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 62
________________ ब्राह्मण-वग्गो [ ५५ ४१८--हित्त्वा रतिञ्च अरतिञ्च सीतिभूतं निरूपधि । सब्बलोकाभिमुं वीरं तमहं ब्रूमि ब्राह्मणं ॥३६।। ४१९--चुतिं यो वेदि सत्तानं उपपत्तिञ्च सब्बसो। असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥३७।। ४२०--यस्स गति न जानन्ति देवा गन्धब्बमानुसा । खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ।।३८।। ४२१---यस्स पुरे च पच्छा च मञ्झे च न'त्थि किञ्चनं । अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।।३९।। ४२२--उसभं पवरं वीरं महेसि विजिताविनं । अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।४०।। ४२३--पुब्बेनिवासं यो वेदि सग्गापायञ्च पस्सति । अथो जातिक्ग्वयंपत्तो अभिझावोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ।।४१।। ब्राह्मण-वग्गो निट्टितो ॥२६॥ धम्मपदं निद्वितं Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72