Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
५८ ]
अवज्जे वज्जअविरुद्धं विरुद्धेसु
असज्झायमला
असतं भावन
असंसठ्ठे
असारे सारमतिनो
असाहसेन धम्मेन
असुभानुपस्सिं अस्सद्धो अकतञ
अस्सो यथा भद्रो
अंंं नागो' व
अहिंसा
आकासे च पदं
आरोग्यपरमा
आसा यस्स
इदं पुरे इध तप्पति
इध नन्दति
इघ मोदति
इध वस्सं
इध तोचति
उच्छिन्द सिनेह
उट्ठानकालम्हि उट्ठानवतो सतिमतो
उट्ठानेन
उत्तिट्ठे
उदकं हि
उपनीतवयो
उयुञ्जन्ति
उसभं पवरं
एकं धम्मं
एकस्स चरितं
२२।१३
२६।२४
१८।७
५।१४
२६।२२
१।११
१९।२
१८
७८
१०।१६
२३।१
१७५
१८ २०, २१
१५१८
२६।२८
२३।७
१।१७
१।१८
१।१६
२०।१४
१।१५
२०१३
२०१८
२०१४
२५
१३।२
धम्मपदं
६।५,१०
१८३
७२
२६।४०
१३।१०
२३।११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
एकासनं एकसेय्यं
एतं खो सरणं
एतं दळ्हं एतमत्थवसं
एतं विसेसतो
एतं हि तुम्हे
एथ पस्सथिमं
एवम्भो पुरिस
एवं संकारभूते
एसो व मग्गो
ओवदेय्य
कण्हंं धम्मं
कयिरञ्चे
कामतो जायते
कायप्पकोपं
कायेन संवरो
कायेन संवृता
कासावकण्ठा
किच्छो मनुस्स
किं ते जाहि
कुम्भूपमं
कुसो यथा
को इमं पठवि
कोधं जहे
खन्ती परमं तपो
गतदिनो
गब्भमेके
गम्भीरपञ्ञ
गहकारक
गामे वा यदि
चक्खना
चत्तारि ठानानि
२१।१६
१४ । १४
२४।१३
२०।१७
२२
२०१३
१३।५
१८।१४
४।१६
२०/२
६।२
६।१२
२२८
१६।७
१७।११
२५।२
१७।१४
२२/२
१४।४
२६।१२
३८
२२।६
४। १
१४।१
१४।६
७१
९।११
२६।२१
११।९
७१९
२५।१
२२/४
www.umaragyanbhandar.com

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72