Page #1
--------------------------------------------------------------------------
________________
249 16B
(03
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #2
--------------------------------------------------------------------------
________________
15 ૨૨
धम्मपदं
39y
राहुलसङ्किचानेन आनन्दकोसम्मानेन जगदीसकस्सपेन च
सम्पादितो
उत्तमभिक्खुना पकासितो २४८१ बुद्धवच्छरे (1937 A.C.)
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #3
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #4
--------------------------------------------------------------------------
________________
प्रानिवेदनम् पालिवाङमयस्य नागराक्षरे मुद्रणं अत्यपेक्षितमिति नाविदितचरं भारतीयेतिहासविविदिषूणाम् । संस्कृतपालिभाषयोरतिसामीप्यादपि यत् परस्सहसेभ्यः जिज्ञासुभ्यः संस्कृतज्ञेभ्यः पालिग्रन्थराश्यवगाहनं दुष्करमिव प्रतिभाति तत् लिपिभेदादेव । एतदर्थमयमस्माकमभिनवः प्रयासः । अत्र नूतना अपि पाठभेदाः निधेया इत्यासीदस्माकं मनीषा परं कालात्ययभीत्याऽत्र प्रथमभागे धम्मपदादन्यत्र न तत् कृतमभूत् । अधोटिप्पणीषु सन्निवेशिताः पाठभेदाः। प्राय: Pali Text Society मुद्रितेभ्यो ग्रन्थेभ्य उद्धृताः ।।
अर्थसाहाय्यं विना अस्मत्समीहितं हृदि निगूहितमेव स्यात् । तत्र भदन्तेन उत्तमस्थविरेण साहाय्यं प्रदाय महदुपकृतमिति निवेदयंति--
कात्तिकशुक्लैकादश्यां २४८० बुद्धाब्दे
राहुलः सांकृत्यायनः आनन्दः कौसल्यायनः जगदीशः काश्यपश्च
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #5
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #6
--------------------------------------------------------------------------
________________
वग्ग-सूची
पिटुको
पिट्ठको
१-यमकवग्गो २-अप्पमादवग्गो ३--चित्तवग्गो ४---पुप्फवग्गो ५-बालवग्गो ६--पण्डितवग्गो ७--अरहन्तवग्गो ८-सहस्सवग्गो ९--पापवग्गो १०-दण्डवग्गो ११--जरावग्गो १२-अत्तवग्गो १३--लोकवग्गो
१४--बुद्धवग्गो १५--सुखवग्गो १६--पियवग्गो १७--कोधवग्गो १८--मलवग्गो १९-धम्मट्ठवग्गो २०--मग्गवग्गो २१--पकिण्णकवग्गो २२-निरयवग्गो २३--नागवग्गो २४--तण्हावग्गो २५--भिक्खुवग्गो २६-ब्राह्मणवग्गो
गाथासूची
B-Burmese. S=Sinhalese.
F=Fsb. P=Pali Text Society Si=Siamese.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #7
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #8
--------------------------------------------------------------------------
________________
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स
धम्मपदं
१-यमकवग्गो १--मनोपुब्बङगमा धम्मा मनोसेट्ठा मनोमया।
मनसा चे पदुठेन भासति' वा करोति वा ।
ततो 'नं दुक्खमन्वेति चक्कं 'व वहतो पदं ॥१॥ २--मनो पुब्बङगमा धम्मा मनोसेट्ठा मनोमया ।
मनसा चे पसन्नेन भासति वा करोति वा।
ततो'नं सुखमन्वेति छाया 'व अनपायिनी ॥२॥ ३--अक्कोच्छि में अबधि मं अजिनि मं अहासि मे ।
ये च तं उपनय्हन्ति वेरं तेसं न सम्मति ॥३॥ ४--अक्कोच्छि में अबधि में अजिनि मं अहासि मे ।
ये तं न" उपनय्हन्ति वेरं तेसूपसम्मति ॥४॥ ५--न हि वेरेन वेरानि सम्मन्तीध' कुदाचनं ।
अवेरेन च सम्मन्ति एस धम्मो सनन्तनो ॥५॥ ६--परे च न विजानन्ति मयमेत्थ यमामसे ।
ये च तत्थ विजानन्ति ततो सम्मन्ति मेधगा ॥६॥ ७--सुभानुपस्सिं विहरन्तं इन्द्रियेसु असंवुतं ।
भोजनम्हि' अमत्तनं कुसीतं हीनवीरियं । तं वे पसहति मारो वातो रुक्खं 'व दुब्बलं ॥७॥
• F. भासती। २P. ये। ३ F. उपनयिहन्ति, B. S. Si. P. गपनय्यन्ति । " B. नूपनगृहन्ति, S. नोपनय्हन्ति ।
B. तेसं उपसम्मति । F. B. सम्मन्तं इध। B. चामत्त । B. F. पसहती।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #9
--------------------------------------------------------------------------
________________
२
]
धम्मपदं
८-असुभानुपस्सिं विहरन्तं इन्द्रियेसु सुसंवुतं ।
भोजनम्हि च मत्तचं सद्धं आरवीरियं ।
तं वे नप्पसहति मारो वातो सेलं 'व पब्बतं ॥८॥ ९-अनिक्कसावो कासावं यो वत्थं परिदहेस्सति ।
__ अपेतो दमसच्चेन न सो कासावमरहति ॥९॥ १०–यो च वन्तकसावस्स सीलेसु सुसमाहितो।
उपेतो दमसच्चेन स वे कासावमरहति ॥१०॥ ११- असारे सारमतिनो सारे चासारदस्सिनो।
ते सारं नाधिगच्छन्ति मिच्छासङकप्पगोचरा ॥११॥ १२—सारञ्च च सारतो अत्त्वा असारञ्च असारतो।
ते सारं अधिगच्छन्ति सम्मासङकप्पगोचरा ॥१२।। १३–यथागारं दुच्छन्नं वुट्ठि समतिविज्झति ।
एवं अभावितं चित्तं रागो समतिविज्झति ॥१३॥ १४-यथागारं सुच्छन्नं वुट्ठि न समतिविज्झति ।
एवं सुभावितं चित्तं रागो न समतिविज्झति ॥१४॥ १५-उध सोचति पेच्च सोचति पापकारी उभयत्थ सोचति ।
सो मोचति सो विहमति दिस्वा कम्मकिलिट्ठमत्तनो ॥१५॥ १६-इध मोदति पेच्च मोदति कतपुझो उभयत्थ मोदति ।
सो मोदति सो पमोदति दिस्वा कम्मविसुद्धिमत्तनो ॥१६॥ १७-ध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति ।
पापं मे कतन्ति तप्पति, भीयो' तप्पति दुग्गतिङगतो ॥१७॥ १८-इध नन्दति पेच्च नन्दति, कतपुञो उभयत्थ नन्दति ।
पुञ्ज मे कतन्ति नन्दति, भी यो नन्दति सुग्गतिङ्गतो॥१८॥ १९-वहुम्पि चे सहितं भासमादो, न तक्करो होति नरो पमत्तो। गोपो'व गावो गणयं परेसं,
न भागवा सामञ्जस्स होति ॥१९॥
B. परिदहिस्सति । .P. F. B. यथा अगारं।
B. F. भिय्यो।
२F. कासावमर्हति । " B. कम्मविसुद्ध ।
P. सहितं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #10
--------------------------------------------------------------------------
________________
यमकवग्गो
[
३
२०-अप्पम्पि चे सहितं' भासमानो,
धम्मस्स होति अनुधम्मचारी । रागञ्च दोसञ्च पहाय मोहं,
सम्मप्पजानो सुविमुत्तचित्तो। अनुपादियानो इध वा हुरं वा,
स भागवा सामञ्जस्स होति ॥२०॥ यमकवग्गो निद्वितो ॥१॥
१P. सहितं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #11
--------------------------------------------------------------------------
________________
२ – अप्पमादवग्गो
२१ – अप्पमादो अमत-पदं पमादो मच्चुनो पदं । अप्पमत्ता न मीयन्ति ये पमत्ता यथा मता ॥ १ ॥ २२ - एतं विसेसतो अत्त्वा अप्पमादम्हि पण्डिता ।
अप्पमादे पमोदन्ति अरियानं ' गोचरे रता || २ || २३ – ते झायिनो साततिका निच्चं दळ्ह-परक्कमा । फुसन्ति धीरा निब्बाणं योगक्वेमं अनुत्तरं ॥ ३॥ २४—उट्ठानवतो सतिमतो
सुचिकम्मस्स निसम्मकारिणो ।
सञ्जतस्स च धम्मजीविनो
अप्पमत्तस्स यसोऽभिवड्ढति ॥४॥
२५ – उट्ठानेन 'प्पमादेन सञ्ञमेन दमेन च । दीपं कयिराथ मेधावी यं ओघो नाभिकीरति ॥५॥ २६ – पमादमनुयुञ्जन्ति बाला दुम्मेधिनो जना । अप्पमादञ्च मेघावी धनं सेट्ठ 'व रक्खति ॥ ६ ॥ २७ – मा पमादमनुयुञ्जय मा कामरतिसन्थवं । अप्पमत्तो हि झायन्तो पप्पोति विपुलं सुखं ॥७॥ २८ – पमादं अप्पमादेन यदा नुदति पण्डितो । पञ्ञापासादमारुय्ह असोको सोकिनि पजं । पब्बतट्ठो 'व भूम्मट्ठे धीरो बाले अवेक्खति ॥ ८॥ २९ – अप्पमत्तो पमत्तेसु सुत्तेसु बहुजागरो । अबलस्सं 'व सीघस्सो हित्त्वा याति सुमेघसो ||९||
' F. अर्यानं ।
४ P. वा ।
४ ]
* B . F. सतीमतो ।
F. कय्ग्राथ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
B. सञ्यमेन ।
www.umaragyanbhandar.com
Page #12
--------------------------------------------------------------------------
________________
अप्पमादवग्गो
३०--अप्पमादेन मघवा देवानं सेद्रुत गतो।
अप्पमादं पसंसन्ति पमादो गरहितो सदा ॥१०॥ ३१-अप्पमादरतो भिक्खु पमादे भयदस्सि वा।
सञोजनं अणु थलं डहं अग्गीव गच्छति ॥११॥ ३२--अप्पमादरतो भिक्खु पमादे भयदस्सि वा । अभब्बो परिहाणाय निब्बाणस्सेव सन्तिके ।।१२।।
अप्पमादवग्गो निद्वितो ॥२॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #13
--------------------------------------------------------------------------
________________
३-चित्तवग्गो ३३–फन्दनं चपलं चित्तं दूरक्खं दुन्निवारयं ।
उजु करोति मेधावी उसुकारो'व तेजनं ॥१॥ ३४–वारिजोव थले खित्तो ओकमोकत उन्भतो।
परिफन्दति'दं चित्तं मारधेय्यं पहातवे ॥२॥ ३५-दुनिग्गहस्स लहुनो यत्थ कामनिपातिनो।
चित्तस्स दमथो साधु चित्तं दन्तं सुखावहं ॥३॥ ३६—सुदुद्दसं सुनिपुणं यत्थ कामनिपातिनं ।
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं ॥४॥ ३७-दूरङगमं एकचरं असरीरं गुहासयं ।
ये चित्तं सझमेस्सन्ति' मोक्खन्ति मारबन्धना ॥५॥ ३८–अनवट्ठितचित्तस्स सद्धम्मं अविजानतो।
परिप्लवपसादस्स पञ्जा न परिपूरति ॥६॥ ३९–अनवस्सुतचित्तस्स अनन्वाहतचेतसो ।
पुञपापपहीणस्स नत्थि जागरतो भयं ॥७॥ ४०-कुम्भूपमं कायमिमं विदित्त्वा नगरूपमं चित्तमिदं ठपेत्वा ।
योधेथ मारं पञ्चायुधेन जितं च रक्खे अनिवेसनो सिया ॥८॥ ४१-अचिरं वत'यं कायो पठविं अधिसेस्सति ।
छुद्धो अपेतविज्ञाणो निरत्थं 'व कलिङगरं ॥९॥ ४२--दिसो दिसं यन्तं कयिरा वेरी वा पन वेरिनं ।
मिच्छापणिहितं चित्तं पापियो'नं ततो करे ॥१०॥ ४३-न तं माता पिता कयिरा अझे वापि च जातका। सम्मापणिहितं चित्तं सेय्यसो'नं ततो करे ॥११॥
चित्तवग्गो निहितो ॥३॥
'B. सध्यमेस्सन्ति।
२F. योजेथ।
F.कया।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #14
--------------------------------------------------------------------------
________________
४-पुप्फवग्गो ४४--को इम' पठवि विजेस्सति यमलोकञ्च इमं सदेवकं ।
को धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥१॥ ४५-सेखो पठवि विजेस्सति' यमलोकञ्च इमं सदेवकं ।
सेखो धम्मपदं सुदेसितं कुसलो पुप्फमिवप्पचेस्सति ॥२॥ ४६–फेणूपमं कायमिमं विदित्त्वा मरीचिधम्म अभिसम्बुधानो;
छेत्त्वान मारस्य पपुप्फकानि' अदस्सनं मच्चुराजस्स गच्छे ॥३॥ ४७–पुप्फानि हेव' पचिनन्तं व्यासत्तमनसं नरं ।
सुत्तं गामं महोघो'व मच्चु आदाय गच्छति ॥४॥ ४८-पुप्फानि हेव पचिनन्तं व्यासत्तमनसं नरं ।
अतित्तं येव कामेसु अन्तको कुरुते वसं ॥५॥ ४९—यथापि भमरो पुप्फ वण्णगन्धं अहेठयं ।
पलेति' रसमादाय एवं गामे मुनी चरे ॥६॥ ५०-न परेसं विलोमानि न परेसं कताकतं ।
अत्तनो'व अवेक्खेय्य कतानि अकतानि च ॥७॥ ५१-यथापि रुचिरं पुप्फ वण्णवन्तं अगन्धकं ।
एवं सुभासिता वाचा अफला होति अकुब्बतो ॥८॥ ५२-यथापि रुचिरं पुप्फ वण्णवन्तं सगन्धकं ।
एवं सुभासिता वाचा सफला होति कुब्बतो ॥९॥
P. इव पचेस्सति ।
१B. को मं। " B. सपुप्फकानि । ६ B. व्यासत्तमानसं। < B. सुगन्धकं ।
२B. विचेस्सति । ५ F. पुप्फान' एव। Si. पळेति। P. सकुब्बतो।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #15
--------------------------------------------------------------------------
________________
८ ]
धम्मपदं
५३ –—यथापि पुप्फरासिम्हा कयिरा' मालागुणे बहू । एवं जातेन मच्चेन कत्तब्बं कुसलं बहुं ॥ १० ॥ ५४ – न पुप्फगन्धो पटिवातमेति न चन्दनं तगरं मल्लिका सतञ्च गन्धो पटिवातमेति सब्बा दिसा सप्पुरिसो पवाति ॥। ११॥
वा ।
५५ – चन्दनं तगरं वापि उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं सीलगन्धो अनुत्तरो ॥१२॥ ५६—अप्पंमत्तो अयं गन्धो या'यं तगरचन्दनी५ । यो च सीलवतं गन्धो वाति देवेसु उत्तमो ॥१३॥ ५७ —तेसं सम्पन्नसीलानं अप्पमादविहारिनं ।
सम्मदञ्ञाविमुत्तानं मारो मग्गं न विन्दति ॥ १४॥ ५८—यथा संकारघानस्मि उज्झितस्मि महापथे । पदुमं तत्थ जायेथ सुचिगन्धं मनोरमं ॥१५॥ ५९ – एवं संकारभूतेसु अन्घभूते पुथुज्जने । अतिरोचति पञ्ञाय सम्मासम्बुद्धसावको ॥१६॥
पुप्फवग्गो निट्टितो ॥४॥
B. करिया, F. कयूा । B. सब्बदिसा ।
B. तगरचन्दनं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
* F. तगरमल्लिका । ४ B. पवायति ।
• B. अन्घीभूते ।
www.umaragyanbhandar.com
Page #16
--------------------------------------------------------------------------
________________
- बालवग्गो
-दीघा जागरतो रति दीघं सन्तस्स योजनं । दीघो बालानं संसारो सद्धम्मं अविजानतं ॥१॥ ६१--चरञ्चे नाधिगच्छेय्य सेय्यं सदिसमत्तनो ।
एकचरियं दव्हं कयिरा नत्थि बाले सहायता || २ || ६२ - पुत्ता मत्थि धनम्म' त्थि इति बालो विहञ्जति ।
अत्ता हि अत्तनो नत्थि कुतो पुत्ता कुतो धनं ॥ ३॥ ६३ – यो बालो मञ्ञति बाल्यं पण्डितो चापि तेन सो । बालो च पण्डितमानी, स वे बालो'ति वुच्चति ॥४॥ ६४ – यावजीवम्पि चे बालो पण्डितं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ॥५॥ ६५ -- मुहुत्तमपि चे विञ्ञ पण्डितं पयिरुपासति । खिप्पं धम्मं विजानाति जिह्वा सूपरसं यथा ॥ ६ ॥ ६६-- चरन्ति बाला दुम्मेधा अमित्तेनेव अत्तना ।
करोन्तो' पापकं कम्मं यं होति कटुकप्फलं ॥७॥ ६७—न तं कम्मं कतं साधु यं कत्वा अनुतपति । यस्स अस्सुमुखो रोदं विपाकं पटिसेवति ॥८॥ ६८—तञ्च कम्मं कतं साधु यं कत्वा
यस्स पतीतो सुमनो विपाकं
011
B. एकच्चरियं; F. एकचर्यं । ३ F. बल्यं ।
P. च । • P. करोन्ता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
नानुतप्पति । पटिसेवति ॥ ९ ॥
३
B. अत्ता' पि ।
४
* P. वापि ।
E
F. पय्रूपासति ।
६ B. कटुकं फलं ।
[ ९
www.umaragyanbhandar.com
Page #17
--------------------------------------------------------------------------
________________
१० ]
धम्मपदं
बालो याव पापं न पच्चति ।
६९ - मघू' व ' मञ्ञति यदा च पच्चती पापं अथ दुक्खं निगच्छति ॥ १० ॥ ७०—मासे मासे कुसग्गेन बालो भुञ्जेथ ३ भोजनं । न सो संखतधम्मानं कलं अग्घति सोलसिं ॥ ११ ॥
७१ - न हि पापं कतं कम्मं सज्जु खीरं 'व मुच्चति । डहन्तं५ बालमन्वेति भस्मच्छन्नो 'व पावको ॥१२॥ ७२ - यावदेव अनत्थाय ञत्तं बालस्य जायति ।
हन्ति बालस्य सुक्कंसं मुद्धमस्स विपातयं ॥ १३॥ ७३—असतं° भावनमिच्छेय्य पुरेक्खारञ्च भिक्खुसु ।
आवासेसु च इस्सरियं पूजा परकुलेसु च ॥ १४ ॥ ७४—ममेव कतमञ्ञन्तु गिही पब्बजिता उभो ।
ममेवातिवसा अस्सू किच्चाकिच्चेसु किस्मिचि ।
इति बालस्य सङकप्पो इच्छा मानो च वड्ढति ॥ १५ ॥ ७५ –अञ्ञा हि लाभूपनिसा अञ्ञा निब्बान - गामिनी । एवमेतं अभिज्ञाय भिक्खु बुद्धस्स सावको ॥ नाभिनन्देय्य विवेकमनुब्रूहये ॥१६॥ बालवग्गो निट्टितो ॥५॥
सक्कारं
' P.
मधुवा; F. माधुवा ।
B. भुञ्जेय्य ।
P. दहन्तं ।
• B. असन्तभावनं; F. असतं भावं इच्छेय्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ P. मज्जती ।
B F. S. D. नाग्घति । P. P. मच्छन्नो ।
SP. निब्बाण ।
www.umaragyanbhandar.com
Page #18
--------------------------------------------------------------------------
________________
६-पण्डितवग्गो ७६–निधीनं'व पवत्तारं यं पस्से वज्ज-दस्सिनं ।
निग्गय्हवादि मेधावि तादिसं पण्डितं भजे ।
तादिसं भजमानस्स सेय्यो होति न पापियो ॥१॥ ७७--ओवदेय्यानसासेय्य असब्भा च निवारये।
सतं हि सो पियो होति असतं होति अप्पियो ।।२।। ७८-न भजे पापके मित्ते न भजे पुरिसाधमे ।
भजेथ मित्ते कल्याणे भजेथ पुरिसुत्तमे ॥३॥ ७९-धम्मपीती सुखं सेति विप्पसन्नेन चेतसा ।
अरियप्पवेदिते' धम्मे सदा रमति पण्डितो ॥४॥ ८०-उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं ।
दारुं नमयन्ति तच्छका अत्तानं दमयन्ति पण्डिता ॥५॥ ८१-सेलो यथा एकघनो वातेन न समीरति
एवं निन्दापसंसासु न समिञ्जन्ति पण्डिता ॥६॥ ८२-यथापि रहदो गम्भीरो विप्पसन्नो अनाविलो।
एवं धम्मानि सुत्त्वान' विप्पसीदन्ति पण्डिता ॥७॥ ८३-सब्बत्थ वे सप्पुरिसा वजन्ति' न कामकामा लपयन्ति सन्तो।
सुखेन फुट्ठा अथवा दुखेन न उच्चावचं पण्डिता दस्सयन्ति ॥८॥ ८४-न अत्तहेतु न परस्स हेतु न पुत्तमिच्छे न धनं न रठें ।
न इच्छेय्य' अधम्मेन समिद्धिमत्तनो स सीलवा पञ्चवा घम्मिको सिया ॥९॥
P. सुत्बाना।
१F. अर्यप्पवेदिते। २P. घणो। ५ P. चजन्ती। F. नच्चाबकं ।
३F. रहदो।
F. ईनच्खेय्य ।
[ ११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #19
--------------------------------------------------------------------------
________________
१२]
धम्मपदं
८६
८५ - अप्पका ते मनुस्सेसु ये जना पारगामिनो । अथायं इतरा पजा तीरमेवानुधावति ॥ १० ॥ ये च खो सम्मदक्खाते धम्मे धम्मानुवत्तिनो । ते जना पारमेस्सन्ति मच्चुधेय्यं सुदुत्तरं ॥११॥ ८७ —– कण्हं धम्मं विप्पहाय सुक्कं भावेथ पण्डितो । ओका अनोकं आगम्म विवेके यत्थ दूरमं ॥ १२ ॥ ८८——तत्राभिरतिमिच्छेय्य हित्त्वा कामे अकिञ्चनो ।
परियोदपेय्य अत्तानं चित्तक्लेसेहि पण्डितो ॥ १३॥ ८९ - येसं सम्बोधि-अङगेसु सम्मा चित्तं सुभावितं ।
आदान-पटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनिब्बुता ॥ १४ ॥ पण्डितवग्गो निट्ठितो ॥६॥
' P. तीरं एवानुधावति ।
४
B F. पर्योदपेय्य |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२
* P. पारं एस्सन्ति । P. यङ्गे ।
३ F. सदुत्तरं ।
www.umaragyanbhandar.com
Page #20
--------------------------------------------------------------------------
________________
-अरहन्तवग्गो ९०-गतद्धिनो विसोकस्स विप्पमुत्तस्स सब्बधि ।
सब्बगन्थप्पहीणस्य परिलाहो न विज्जति ॥१॥ ९१--उय्युञ्जन्ति सतीमन्तो न निकेते रमन्ति ते ।
हंसा 'व पल्ललं हित्वा ओकमोकं जहन्ति ते ॥२॥ ९२-येसं सन्निचयो नत्थि ये परिझातभोजना।
सुञतो अनिमित्तो च विमोक्खो' यस्स गोचरो।
आकासे 'व सकुन्तानं गति तेसं दुरन्नया ॥३॥ ९३–यस्सा'सवा परिक्खीणा आहारे च अनिस्सितो।
सुजतो अनिमित्तो च विमोक्खो यस्स गोचरो।
आकासे 'व सकुन्तानं पदं तस्स दुरन्नयं ॥४॥ ९४-यस्सिन्द्रियाणि समथं गतानि, अस्सा यथा सारथिना सुदन्ता ।
पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो ॥५॥ ९५-पठवीसमो नो विरुज्झति इन्दखीलूपमो तादि सुब्बतो।
रहदो 'व अपेतकद्दमो संसारा न भवन्ति तादिनो ॥६॥ ९६--सन्तं अस्स' मनं होति सन्ता वाचा च कम्मच्च ।
सम्मदझाविमुत्तस्स उपसन्तस्स तादिनो ॥७।। ९७--अस्सद्धो अकतज्ञ च सन्धिच्छेदो च यो नरो।
हतावकासो वन्तासो स वे उत्तमपोरिसो ॥८॥ ९८--गामे वा यदि वा'र निन्ने वा यदि वा थले ।
यत्थारहन्तो' विहरन्ति तं भूमि रामणेय्यकं ।।९।।
३P. परिक्खीना।
१P. विमोखो। ४ P. तस्स।
२ P. येसं।
F. यत्थ अरहन्तो।
[१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #21
--------------------------------------------------------------------------
________________
१४]
धम्मपदं ९९-रमणीयानि' अरञानि यत्थ न रमते' जनो। वीतरागा रमिस्सन्ति। न ते कामगवेसिनो ॥१०॥
अरहन्तवग्गो निहितो ॥७॥
'F. रमणीयानं।
२P. रमती।
F. रमेस्सन्ति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #22
--------------------------------------------------------------------------
________________
८-सहस्सवग्गो १००-सहस्समपि' चे वाचा अनत्थपदसंहिता।
एक अत्थपदं सेय्यो यं सुत्त्वा उपसम्मति ॥१॥ १०१-सहस्समपि चे गाथा अनत्थपदसंहिता' ।
एक गाथापदं सेय्यो यं सुत्त्वा उपसम्मति ॥२॥ १०२-यो च गाथासतं भासे अनत्थपदसंहिता ।
एकं धम्मपदं सेय्यो यं सुत्त्वा उपसम्मति ॥३॥ १०३–यो सहस्सं सहस्सेन सङगामे मानुसे जिने ।
एकं च जेय्यमत्तानं स वे सङगामजुत्तमो ॥४॥ १०४–अत्ता ह वे जितं सेय्यो या चायं इतरा पजा ।
अत्तदन्तस्स पोसस्स निच्चं सञतचारिनो ।।५।। १०५-नेव देवो न गन्धब्बो न मारो सह ब्रह्मना।
जितं अपजितं कयिरा' तथारूपस्स जन्तुनो ॥६॥ १०६-मासे मासे सहस्सेन यो यजेथ सतं समं ।
एकञ्च भावितत्तानं मुहुत्तमपि पूजये ।
सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ॥७॥ १०७-यो च वस्ससतं जन्तु अग्गि परिचरे वने ।
एकं च भावितत्तानं मुहुत्तमपि पूजये ।
सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ।।८।। १०८-यं किंचि यिठं च हुतं च लोके, संवच्छरं यजेथपुझपेक्खो।
सब्बम्पि तं न चतुभागमेति, अभिवादना उज्जुगतेसु सेय्यो ॥९॥
' P. सहस्सं अपि। " F. कया।
२P. संहितं।
P. च।
३ F. जेय्य म अत्तानं ।
P. व। P. पेखो।
[ १५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #23
--------------------------------------------------------------------------
________________
H
१६]
धम्मपदं १०९–अभिवादनसीलिस्स' निच्चं बद्धापचायिनो।
चत्तारो धम्मा बड्ढन्ति आयु वण्णो सुखं बलं ॥१०॥ ११०–यो च वस्ससतं जीवे दुस्सीलो असमाहितो।
एकाह जीवितं सेय्यो सीलवन्तस्स झायिनो ॥११॥ १११–यो च वस्ससतं जीवे दुप्पो असमाहितो।
एकाहं जीवितं सेय्यो पञ्जावन्तस्स झायिनो ॥१२।। ११२—यो च वस्ससतं जीवे कुसीतो हीनवीरियो।
एकाहं जीवितं सेय्यो विरियमारभतो दळ्हं ॥१३॥ ११३–यो च वस्ससतं जीवे अपस्सं उदयव्ययं ।
एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ॥१४॥ ११४--यो च वस्ससतं जीवे अपस्सं अमतं पदं ।
एकाहं जीवितं सेय्यो पस्सतो अमतं पदं ॥१५॥ ११५--यो च वस्ससतं जीवे अपस्सं धम्ममुत्तमं । एकाहं जीवितं सेय्यो पस्सतो धम्ममुत्तमं ॥१६॥
सहस्सवग्गो निहितो ॥८॥
' Si. अभिवादनसीलस्स।
• B. उदयव्ययं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #24
--------------------------------------------------------------------------
________________
e-पापवग्गो ११६--अभित्थरेथ कल्याणे पापा चित्तं निवारये ।
दन्धं हि करोतो पुञ्ज पापस्मिं रमते' मनो ॥१॥ ११७--पापञ्चे पुरिसो कयिरा न तं कयिरा' पुनप्पुनं ।
न तम्हि छन्दं कयिराथ दुक्खो पापस्स उच्चयो ॥२॥ ११८-पुञञ्चे पुरिसो कयिरा' कयिराथेनं पुनप्पुनं ।
तम्हि छन्दं कयिराथ सुखो पुञस्स उच्चयो ।।३।। ११९--पापोपि पस्सति भद्रं याव पापं न पच्चति ।
यदा च पच्चति पापं अथ पापो पापानि पस्सति ।।४।। १२०-भद्रोपि पस्सति पापं याव भद्रं न पच्चति ।
यदा च पच्चति भद्रं अथ भद्रो भद्रानि पस्सति ॥५॥ १२१-~माप्पम थ पापस्स न मन्तं आगमिस्सति ।
उदविन्दुनिपातेन उदकुम्भो'पि पूरति ।
बालो पूरति पापस्स थोक-थोकम्पि आचिनं ॥६॥ १२२--माप्पम थ पुजजस्स न मन्तं आगमिस्सति ।
उदविन्दुनिपातेन उदकुम्भो 'पि पूरति ।
धीरो पूरति' पुज्ञस्स थोक-थोकम्पि आचिनं ॥७॥ १२३–वाणिजो 'व भयं मग्गं अप्पसत्थो महीनो ।
विसं जीवितुकामोव पापानि परिवज्जये ॥८॥ १२४--पाणिम्हि चे वणो नास्स हरेय्य पाणिना विसं ।
नाब्बणं विसमन्वेति नत्थि पापं अकुब्बतो ॥९।।
१P. रमती। ३ B. करियाथ; F. कयराथ। ५ Si. पूरति धीरो।
२ B. करिया; F. कयए। ४Si. पूरति बालो।
P. वीत्यं।
[ १७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #25
--------------------------------------------------------------------------
________________
१८]
धम्मपदं १२५–यो अप्पदुट्ठस्स नरस्स दुस्सति सुद्धस्स पोसस्स अनङगणस्स।
तमेव बालं पच्चेति' पापं, सुखुमो रजो पटिवातं 'व खित्तो ॥१०॥ १२६- -गब्भमेकेर उप्पज्जन्ति निरयं पापकम्मिनो।
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा ॥ ११॥ १२७—न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स ।
न विज्जती सो जगतिप्पदेसो यत्थट्टितो' मुञ्चेय्य'
पापकम्मा ॥१२॥ १२८-न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स । न विज्जती सो जगतिप्पदेसो यत्थट्टितं न प्पसहेय्य मच्चू ॥१३॥
पापवग्गो निद्वितो ॥९॥
'F. पति एति। " F. परिनिब्बन्ति । • P. यत्रट्टितं ।
२ F. गन्भमेक। 1 P. यत्रट्टितो। ८ P. प्पसहेय।
| P. उपपज्जन्ति।
B. मुच्चेय। P. मधु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #26
--------------------------------------------------------------------------
________________
१० – दण्डवग्गो
१२९ - सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनो । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥ १ ॥ १३० -- सब्बे तसन्ति दण्डस्स सब्बेसं जीवितं प्रियं । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥२॥ १३१ - सुखकामानि भूतानि यो दण्डेन विहिंसति ।
अत्तनो सुखमेसानो पेन्च सो' न लभते सुखं ॥ ३ ॥ १३२ - - सुखकामानि भूतानि यो दण्डेन न हिंसति ।
-
४
अत्तनो सुखमेसानो पेच्च सो लभते सुखं ॥४॥ १३३ –– मा वोच फरुसं कञ्चि वुत्ता पटिवदेय्यु तं । दुक्खा हि सारम्भकथा पटिदण्डा फुसेय्यु तं ॥५॥ १३४ -- स चे नेरेसि अत्तानं कंसो उपहतो यथा । एस पत्तोसि निब्बाणं सारम्भो ते न विज्जति ॥ ६ ॥ १३५ - यथा दण्डेन गोपालो गावो पाचेति गोचरं ।
एवं जरा च मच्चू च आयुं पाचेन्ति' पाणिनं ॥ ७॥ १३६ - अथ पापानि कम्मानि करं बालो न बुज्झति । सेहि कम्मेहि दुम्मेधो अग्गिदट्ठो व तप्पति ॥८॥ १३७ - यो दण्डेन अदण्डेसु अप्पदुट्ठेसु दुस्सति । दसन्नमञ्ञ्ञतरं ठानं खिप्पमेव निगच्छति ॥९॥
१ P. पेच्च लभते सुखं ।
B. पटिवतेय्युं ।
F. एसो ।
• B. पाचेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ B. किञ्चि । B. फुसेय्युं । • F. मच्चु ।
[ १९
www.umaragyanbhandar.com
Page #27
--------------------------------------------------------------------------
________________
२०]
धम्मपदं १३८–वेदनं फरुसं जानि सरीरस्स च भेदनं ।
गरुकं वापि आबाधं चित्तक्खेपं व पापुणे ॥१०॥ १३९-राजतो वा उपस्सग्गं३ अब्भक्खानं व दारुणं ।
परिक्खयं व जातीनं भोगानं व पभङ्गुरं ॥११॥ १४०—अथवस्स' अगारानि अग्गि डहति पावको।
कायस्स भेदा दुप्पो निरयं सोपपज़्जति ॥१२॥ १४१-न नग्गचरिया न जटा न पड़का नानासका थण्डिलसायिका वा।
रजोवजल्लं उक्कुटिकप्पधानं सोधेन्ति मच्चं अवितिण्णकङखं ।।१३।। १४२-अलङकतो चेपि समं चरेय्य सन्तो दन्तो नियतो ब्रह्मचारी ।
सब्बेसु भूतेसु निधाय दण्डं सो ब्राह्मणो सो समणो स भिक्खू ॥१४॥ १४३—हिरीनिसेधो पुरिसो कोचि लोकस्मि विज्जति ।
यो'० निन्दं अप्पबोधति११ अस्सो भद्दो' २ कसामिव ॥१५॥ १४४—अस्सो यथा भद्रो कसानिविट्ठो आतापिनो संवेगिनो भवाथ ।
सद्धाय सीलेन च वीरियेन' ३ च समाधिना धम्मविनिच्छयेन च ।
सम्पन्नविज्जाचरणा पतिस्सता पहस्सथा'"दुक्खमिदं अनप्पकं ॥१६॥ १४५-उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । द्गारुं नमयन्ति'५ तच्छका अत्तानं दमयन्ति सुब्बता ॥१७॥
दण्डवग्गो निहितो ॥१०॥
१B. च। ३ B. उपसग्गं । ५F. अथयास्स ।
B. च।
P. लोकस्मि । B. लोकम्हि ।। ११ B. अपबोधति। १३ P. विरियेन। १५ B. दमयन्ति ।
२ P. व। ४ P. पभङ्गरं।
F. चर्या ।
P. रजो च जल्लं। B. रजोजल्लं । १० P. सो। १२ P. भद्रो। १४ P. पहस्सथ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #28
--------------------------------------------------------------------------
________________
११-जरावग्गो १४६-कोनु' हासो किमानन्दो निच्चं पज्जलिते सति ।
अन्धकारेन ओनद्धा पदीपं न गवेस्सथ ॥१॥ १४७–पस्स चित्तकतं विम्बं अरुकायं समुस्सितं ।
आतुरं बहुसङकप्पं यस्स नत्थि धुवं ठिति ॥२॥ १४८–परिजिण्णमिदं रूपं रोगनिड्डं पभडगुरं ।
भिज्जती पूतिसन्देहो मरणन्तं हि जीवितं ॥३॥ १४९–यानि'मानि अपत्यानि अलाबूनेव३ सारदे ।
कापोतकानि अट्ठीनि तानि दिस्वान का रति ॥४॥ १५०–अट्ठीनं नगरं कतं मंसलोहितलेपनं ।
यत्थ जरा च मच्चू च मानो मक्खो च ओहितो ॥५॥ १५१--जीरन्ति वे राजरथा सुचित्ता
अथो सरीरम्पि जरं उपेति । सतं च धम्मो न जरं उपेति
सन्तो ह वे सब्भि पवेदयन्ति ॥६॥ १५२-अप्पस्सुतायं पुरिसो बलिवद्दो'व जीरति ।
मंसानि तस्स बढन्ति पञ्जा तस्स न बड्ढति ॥७॥ १५३–अनेकजातिसंसारं सन्धाविस्सं अनिब्बिसं ।
गहकारकं गवेसन्तो दुक्खा जाति पुनप्पुनं ॥८॥ १५४---गहकारक! दिट्ठोसि पुन गेहं न काहसि ।
सब्बा ते फासुका भग्गा गहकूटं विसडिखतं । विसङखारगतं चित्तं तण्हानं खयमज्झगा ॥९॥
१B. किन्नु।
२B. F. पभङगुणं ।
३ P. अलापूनेव।
[२१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #29
--------------------------------------------------------------------------
________________
धम्मपदं
२२ ]
१५५ - अचरित्वा ब्रह्मचरियं अलद्धा योब्बने घनं । जिण्णकोंचा' व क्खायन्ति खीणमच्छे'व पल्लले ॥१०॥ १५६ – अचरित्वा ब्रह्मचरियं अलद्धा योब्बणे' धनं । सेन्ति चापातिखीणा'व पुराणानि अनुत्युनं ॥ ११ ॥ जरावग्गो निट्टतो ॥११॥
' P. झायन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
• P. योब्बने ।
www.umaragyanbhandar.com
Page #30
--------------------------------------------------------------------------
________________
१२ – अत्तवग्गो
१५७ - - अत्तान चे पियं जञा रक्खेय्य तं तिण्णमञ्जतरं यामं पटिजग्गेय्य
निवेस ।
१५८ - - अत्तानं एव पठमं पटिरूपे २ अथञ्जमनुसासेय्य न किलिस्सेय्य पण्डितो ॥२॥ १५९–अत्तानञ्चे तथा कयिरा यथामनुसासति । सुदन्तो वत दमेथ अत्ता हि किर दुद्दमो ॥३॥ १६० - अत्ता हि अत्तनो नाथो को हि नाथो परो सिया । अत्तना' व सुदन्तेन नायं लभति दुल्लभं ॥४॥
१६१ – अत्तना' व ' कतं पापं अत्तजं
૧
अत्तसम्भवं । अभिमन्यति' दुम्मेघं वजिरं' 'व'स्ममयं मणि ॥५॥ १६२ -- यस्सच्चन्तदुस्सील्यं • मालुवा ११ सालमिवो ततं १ ३ । करोति सो तथत्तानं ' १३ यथा 'नं इच्छती दिसो ॥ ६ ॥ १६३ – सुकरानि असाधूनि अत्तनो अहितानि च । यं वे हितञ्च साधुञ्च तं वे १६४–यो सासनं अरहतं अरियानं १४ पटिक्कोसति दुम्मेघो दिट्ठि निस्साय फलानि कटुकस्सेव अत्तहञाय '
परमदुक्करं ॥७॥
.१५.
१ P. नं।
P. हि ।
• B. F. अभिमथति ।
१० • P. यस्स अच्चन्त - दुस्सील्यं
१२ P. इव ओत्थतं ।
१५ P. अत्तघाय
२ P. पतिरूपे ।
५ B. लब्भति ।
' F. वज्रं
८
।
१३ P तथा त्तानं ।
सुरक्खितं । पण्डितो ॥ १ ॥
१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
धम्मजीविनं ।
पापिकं । फुल्लति '
ह
१८
॥८॥
B. करिया F.
B. हि ।
F. अम्हमनं
P. फल्लति ; B. फलति ।
११ F. मालवा ।
१४ F. अर्यानं ।
कया ।
[ २३
www.umaragyanbhandar.com
Page #31
--------------------------------------------------------------------------
________________
धम्मपदं
२४ ]
१६५ –अत्तना 'व कतं पापं अत्तना संकिलिस्सति । अत्तना अकतं पापं अत्तना 'व विसुज्झति ॥ सुद्धि असुद्ध 'पन्चत्तं नञ्ञो अञ्ञं विसोधये ॥९॥ १६६–अत्तदत्थं परत्थेन बहुनाऽपि न हापये । अत्तदत्थमभिञ्ञाय सदत्थपसुतो अत्तवग्गो निट्टितो ॥१२॥
सिया ।। १० ।।
' P. सुद्धी असुद्धी ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #32
--------------------------------------------------------------------------
________________
१३-लोकवग्गो १६७-हीनं धम्मं न सेवेय्य, पमादेन न संवसे ।
मिच्छादिटुिं न सेवेय्य न सिया लोक-बड्ढनो' ॥१॥ १६८–उत्तिठे नप्पमज्जेय्य धम्मं सुचरितं चरे।
धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥२॥ १६९--धम्म चरे सुचरितं न तं दुच्चरितं चरे ।
धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥३॥ १७०—यथा बुब्बुलकं पस्से यथा पस्से मरीचिकं ।
एवं लोकं अवेक्खन्तं मच्चुराजा न पस्सति ॥४॥ १७१–एथ पस्सथिमं लोकं चित्तं राजपथूपमं ।
यत्थ बाला विसीदन्ति, नत्थि सङगो विजानतं ।।५।। १७२–यो च पुब्बे पमज्जित्वा पच्छा सो नप्पमज्जति ।
सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥६॥ १७३–यस्स पापं कतं कम्मं कुसलेन पिधिय्यति ।
सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥७॥ १७४–अन्धभूतो अयं लोको तनुकेथ विपस्सति ।
सकुन्तो जालमुत्तो'व अप्पोसग्गाय गच्छति ॥८॥ १७५ --हंसा'दिच्चपथे यन्ति आकासे यन्ति इद्धिया।
नीयन्ति धीरा लोकम्हा जेत्वा मारं सवाहिणि ॥९॥
१ P. लोकवद्धनो। ३ B. न पमज्जति । ५ P. पिधीयति । • B.F. सवाहनं।
२P. राजरथपमं । " P. सो इमं । ६ P. अप्पोस्सग्गाय ।
[ २५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #33
--------------------------------------------------------------------------
________________
२६ ]
घम्मपदं १७६-एक धम्म अतीतस्स मुसावादिस्स जन्तुनो।
वितिण्णपरलोकस्स नत्थि पापं अकारियं ॥१०॥ १७७-न (वे) कदरिया देवलोकं वजन्ति
बाला ह वे न प्पसंसन्ति दानं । धीरो च' दानं अनुमोदमानो
तेनेव सो होति सुखी परत्थ ॥११॥ १७८-पथव्या एकरज्जेन सग्गस्स गमनेन वा । सब्बलोकाधिपच्चेन सोतापत्तिफलं वरं ॥१२॥
लोकवग्गो निहितो ॥१३॥
B. व।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #34
--------------------------------------------------------------------------
________________
१४-बुद्धवग्गो १७९–यस्स जितं नावजीयति जितमस्स नो याति कोचि लोके ।
तं बुद्धमनन्तगोचरं अगदं केन पदेन नेस्सथ ? ॥१॥ १८०–यस्स जालिनी विसत्तिका तण्हा नत्थि कुहिञ्चि नेतवे ।
तं बुद्धमनन्तगोचरं अपदं केन पदेन नेस्सथ ? ॥२॥ १८१—ये झाणपसुता' धीरा नेक्खम्मूपसमे रता।
देवापि तेसं पिहयन्ति' सम्बुद्धानं सतीमतं ॥३॥ १८२-किच्छो मनुस्सपटिलाभो किच्छं मच्चानं जीवितं ।
किच्छं सद्धम्मसवणं किच्छो बुद्धानं उप्पादो ॥४॥ १८३-सब्बपापस्स अकरणं कुसलस्प उपसम्पदा ।
स चित्तपरियोदपनं,३ एतं बुद्धान सासनं ॥५॥ १८४–खन्ती परमं तपो तितिक्खा, निब्बाणं परमं वदन्ति बद्धा।
नहि पब्बजितो परूपघाती, समणो होति परं विहेठयन्तो ॥६॥ १८५-अनुपवादो अनुपघातो पातिमोक्खे च संवरो।
मत्तञ्जता च भत्तस्मिं पन्तञ्च सयनासनं ।
अधिचित्ते च आयोगो एतं बुद्धान सासनं ॥७॥ १८६--न कहापणवस्सेन तित्ति कामेसु विज्जति ।
अप्पस्सादा दुखा कामा इति विज्ञाय पडिण्तो ॥८॥ १८७–अपि दिब्बेसु कामेसु रतिं सो नाधिगच्छति ।
तहक्खयरतो होति सम्मासम्बुद्धसावको ॥९॥ १८८-बहुं' वे सरणं यन्ति पब्बतानि बनानि च ।
आरामरुक्खचेत्यानि मनुस्सा भयतज्जिता ॥१०॥
१P.झान। " B. न समणो।
२ F. पिहेन्ति।
P. पन्थञ्च।
३ F. पर्योदयनं। • B. बहु।
[२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #35
--------------------------------------------------------------------------
________________
धम्मपदं
२८] १८९–नेतं खो सरणं खेमं नेतं सरणमुत्तमं ।
नेतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥११॥ १९०—यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो ।
चत्तारि अरियसच्चानि' सम्मप्पज्ञाय पस्सति ॥१२॥ १९१-दुक्खं दुक्खसमुप्पादं दुक्खस्स च अतिक्कम ।
अरियञ्चट्ठङिगकं मग्गं दुक्खूपसमगामिनं ॥१३॥ १९२-एतं खो सरणं खेमं एतं सरणमुत्तमं ।
एतं सरणमागम्म सब्बदुक्खा पमुच्चति ॥१४॥ १९३-दुल्लभो पुरिसाजो न सो सब्बत्थ जायति ।
यत्थ सो जायति धीरो तं कुलं सुखमेधति ॥१५॥ १९४—सुखो बुद्धानं उप्पादो सुखा सद्धम्मदेसना ।
सुखा संघस्स सामग्गी समग्गानं तपो सुखो ॥१६॥ १९५-पूजारहे पूजयतो बुद्धे यदि व सावके ।
पपञ्चसमतिक्कन्ते तिण्णसोकपरिहवे ॥१७॥ १९६–ते तादिसे पूजयतो निब्बुते अकुतोभये । न सक्का पुञ्ज संखातु इमेत्तम्पि केनचि ॥१८॥
बुद्धवग्गो निद्वितो ॥१४॥
'F. अर्यसच्चानि।
२ F. अर्य।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #36
--------------------------------------------------------------------------
________________
१५ – सुखवग्गो
वत !
जीवाम वेरिनेसु अवेरिनो । मनुस्सेसु विहराम अवेरिनो ॥ १ ॥
अनातुरा ।
१९८ – सुसुखं वत ! जीवाम आतुरेसु आतुरेसु मनुस्सेसु विहराम १९९ – सुसुखं वत ! जीवाम उस्सुकेसु उस्सुकेसु मनुस्सेसु विहराम
अनातुरा ||२||
अनुस्सुका । अनुस्सुका ॥ ३ ॥
२०० – सुसुखं वत ! जीवाम येसं नो नत्थि किञ्चनं । पीतिभक्खा भविस्साम देवा आभस्सरा यथा ॥४॥ २०१–जयं वेरं पसवति दुक्खं सेति पराजितो ।
उपसन्तो सुखं सेति हित्त्वा जयपराजयं ॥ ५ ॥ २०२ - नत्थि रागसमो अग्गि, नत्थि दोससमो कलि । नत्थि खन्धसमा दुक्खा नत्थि सन्तिपरं सुखं ॥ ६ ॥ २०३ – जिघच्छा परमा रोगा, सङखारा परमा दुखा ।
एतं चत्वा यथाभूतं निब्बाणं परमं सुखं ॥७॥ २०४—आरोग्यपरमा' लाभा सन्तुट्ठी परमं धनं ।
विस्सासपरमा ३ जाती निब्बाणं परमं सुखं ॥ ८ ॥ २०५ – पविवेकरसं पीत्त्वा रसं उपसमस्स च ।
निद्दरो होति निप्पापो धम्मपीतिरसं पिवं ॥ ९ ॥ २०६ – साधु " दस्सनमरियानं ५ सन्निवासो सदा सुखो । अदस्सनेन बालानं निच्चमेव सुखी सिया ॥ १० ॥
१९७ — सुसुखं वेरिनेसु
B. आरोग्या ।
P. साहु
P. सन्तुट्ठि ।
* F. अर्यानं ।
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३ B. विस्सासा' ।
[ २९
www.umaragyanbhandar.com
Page #37
--------------------------------------------------------------------------
________________
३० ]
२०७——बालसंगतिचारी' हि दीघमद्धानं सोचति । दुक्खो बालेहि संवासो अमित्तेनेव सब्बदा । धीरो च सुखसंवासो जातीनं 'वं समागमो ॥ ११ ॥ २०८ – तस्मा हि धीरं च पञ्ञञ्च बहु-स्सुतं च घोरय्हसीलं वतवन्तमरियं । तं तादिसं सप्पुरिसं सुमेधं भजेथ नक्खत्तपथं ' व चन्दिमा ॥ १२ ॥ । सुखवग्गो निट्ठितो ॥१४॥
३
' P. बालसंगतचारी ।
धम्मपदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२
२ P. अद्धान ।
३ B. घोरव्हं ।
www.umaragyanbhandar.com
Page #38
--------------------------------------------------------------------------
________________
१६ - पियवग्गो
२०९ -- अयोगे युञ्ञमत्तानं योगस्मिञ्च अयोजयं । अत्यं हित्वा पियग्गाही पिहेत' त्तानुयोगिनं ॥ १ ॥ २१०- - मा पियेहि समागच्छ' अप्पियेहि कुदाचनं । पियानं अदस्सनं दुक्खं अप्पियानञ्च दस्सनं ॥२॥ २११ -- तस्मापियं न कयिराथ पियापायो हि पापको । गन्था तेसं न विज्जन्ति येसं नत्थि पियाप्पियं ॥ ३ ॥ २१२ -- पियतो जायते सोको पियतो जायते भयं । पियतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥४॥ २१३ – पेमतो जायते सोको पेमतो जायते भयं । पेमतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥५॥ २१४ -- रतिया जायते सोको रतिया जायते भयं ।
३
भयं ॥६॥
३
रतिया विप्पमुत्तस्स नत्थि सोको कुतो २१५--कामतो जायते सोको कामतो जायते भयं । कामतो विप्पमुत्तस्स नत्थि सोको कुतो भयं ॥ ७ ॥ २१६-तण्हाय जायते सोको तण्हाय जायते भयं । तण्हाय विप्पमुत्तस्स नत्थि सोको कुतो भयं ? ॥८॥ २१७—सीलदस्सनसम्पन्नं धम्मट्ठ सच्चवादिनं । अत्तनो कम्म कुब्बानं तं जनो कुरुते पियं ॥ ९ ॥ २१८—छन्दजातो अनक्खाते मनसा च फुटो सिया ।
कामेसु च अप्पटिबद्धचित्तो उद्धसोतो 'ति वुच्चति ॥ १० ॥ २१९ – चिरप्पवासि पुरिसं दूरतो सोत्थिमागतं । जातिमत्ता सुहज्जा च अभिनन्दन्ति आगतं ।। ११ ।।
F. पियानं ।
1 P. समागञ्छ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
P. जायती ।
३१
www.umaragyanbhandar.com
Page #39
--------------------------------------------------------------------------
________________
३२]
धम्मपदं २२०–तथेव कतपुजम्पि अस्मा लोका परं गतं । पुञानि पति' गण्हन्ति पियं जातीव' आगतं ॥१२॥
पियवग्गो निद्वितो ॥१६॥
'P. पटि।
२ B. जाति व।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #40
--------------------------------------------------------------------------
________________
११ – कोधवग्गो
२२१—कोधं जहे विप्पजहेय्य मानं सञ्ञोजनं सब्बमतिक्कमेय्य । तं नाम-रूपस्मिं असज्जमानं अकिञ्चनं नानुपतन्ति दुक्ख ॥ १ ॥ २२२ – यो वे उप्पतितं कोधं रथं भन्तं 'व धारये ।
३
तमहं सारथिं ब्रूमि, रस्मिग्गाहो इतरो जनो || २ || २२३ – अक्कोधेन जिने कोधं असाधुं साधुना जिने । जिने कदरियं दानेन सच्चेन अलिकवादिनं ॥३॥ २२४ – सच्चं भणे न कुज्झेय्य, दज्जा' प्पस्मिम्पि याचितो । एतेहि तीहि ठानेहि गच्छे देवान सन्तिके ॥४॥ २२५ – अहिंसका ये मुनयो निच्चं कायेन संवृता । ते यन्ति अच्चुतं ठानं यत्थ गन्त्वा न सोचरे ॥५॥ २२६- -सदा जागरमानानं अहोरत्तानुसिक्खिनं ४ । निब्बाणं अधिमुत्तानं अत्थं गच्छन्ति आसवा ॥६॥ २२७ – पोराणमेतं अतुल ! नेतं अज्जतनामिव । निन्दन्ति तुम्हीमासीनं निन्दन्ति बहुभाणिनं । मितभाणिनम्पि निन्दन्ति, नत्थि लोके अनिन्दितो ॥७॥
8
२२८—न चाहु न च भविस्सति न चेतरहिं विज्जति । एकन्तं निन्दितो पोसो, एकन्तं वा पसंसितो ॥८॥ २२९ – यञ्चे विञ्ञ पसंसन्ति अनुविच्च सुवे सुवे । अच्छिद्दवुत्ति मेघावि पञ्ञासीलसमाहितं ।।९॥ २३०—–नेक्खं जम्बोनदस्सेव को तं निन्दितुमरहति । देवापि तं पसंसन्ति ब्रह्मणाऽपि पसंसितो ॥१०॥
१ F.' तरो ।
D. सिक्खतं ।
४
२ P. सच्चेनालिक' ।
P. तुहिम (सीनं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
B. निक्खं ।
B. अप्पम्प ।
• P. ब्रह्मना ।
9
[ ३३
www.umaragyanbhandar.com
Page #41
--------------------------------------------------------------------------
________________
३४]
धम्मपदं २३१-कायप्पकोपं रक्खेय्य कायेन संवुतो सिया।
कायदुच्चरितं हित्त्वा कायेन सुचरितं चरे ॥११॥ २३२-वचीपकोपं रक्खेय्य वाचाय संवुतो सिया ।
वची दुच्चरितं हित्त्वा वाचाय सुचरितं चरे ॥१२॥ २३३- मनोप्पकोपं रक्खेय्य मनसा संवुतो सिया ।
मनोदुच्चरितं हित्त्वा मनसा सुचरितं चरे ॥१३॥ २३४-कायेन संवुता धीरा अथो वाचाय संवुता । मनसा संवुता धीरा ते वे सुपरिसंवुता ।।१४।।
कोधवग्गो निद्वितो ॥१७॥
१P. मनोपकोपं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #42
--------------------------------------------------------------------------
________________
१८-मलवग्गो २३५–पाण्डुपलासो'व' दानिसि, यमपुरिसापि च तं' उपट्टिता।
उय्योगमुखे च तिट्ठसि पाथेय्यम्पि च ते न विज्जति ॥१॥ २३६–सो करोहि दीपमत्तनो खिप्पं वायम पण्डितो भव ।
निद्धन्तमलो अनङगणो दिब्बं अरियभूमिमेहिसि ॥२॥ २३७–उपनीतवयो च दानिसि सम्पयातोसि यमस्सः सन्तिके ।
वासोपि च ते " नत्थि अन्तरा' पाथेय्यम्पि च ते न विज्जति ॥३॥ २३८–सो करोहि दीपमत्तनो खिप्पं वायम पण्डितो भव ।
निद्धन्तमलो अनगणो न पुन जातिजरं उपेहिसि ॥४॥ २३९–अनुपुब्बेन मेधावी थोकथोकं' खणे खणे ।
कम्मारो रजतस्सेव निद्धमे मलमत्तनो ॥५॥ -अयसा 'व मलं समुट्ठितं तदुट्ठाय तमेव खादति । एवं अतिधोनचारिनं सानि कम्मानि१ ० नयन्ति दुग्गति ।।६।। -असज्झायमला मन्ता अनुट्ठानमला घरा।
मलं वण्णस्स कोसज्जं पमादो रक्खतो मलं ॥७॥ २४२-मलित्थिया दुच्चरितं मच्छेरं ददतो मलं ।
मला वे पापका धम्मा अस्मिं लोके परम्हि च ॥८॥ २४३–ततो मला मलतरं अविज्जा परमं मलं ।
एतं मलं पहत्वान निम्मला होथ भिक्खवो ॥९॥ -सुजीवं अहिरिकेन काकसूरेन धंसिना। पक्खन्दिना पगब्भेन संकिलिट्टेन जीवितं ॥१०॥
२४१
२४४-सजी
'B. ते। २B. उपेहिसि। ३ B. नास्ति। B. वासो ते। ' B. अन्तरे। F. न पुनं। Si. थोकं थोकं । - B. समुट्ठाय ।
B. ततुट्ठाय । १० P. सककम्मानि ।
[ ३५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #43
--------------------------------------------------------------------------
________________
३६ ]
धम्मपदं
२४५-हिरीमता च दुज्जीवं निच्चं सुचिगवेसिना ।
अलीनेन'प्पगब्भेन सुद्धाजीवेन पस्सता ॥११॥ २४६–यो पाणमतिपातेति मुसावादञ्च भासति ।
लोके अदिन्नं आदियति परदारजच गच्छति ॥१२॥ २४७–सुरामेरयपानञ्च यो नरो अनुयुञ्जति ।
इधेवमेसो लोकस्मिं मूलं खनति अत्तनो ॥१३॥ २४८–एवं भो पुरिस ! जानाहि पापधम्मा असञता।
मा तं लोभो अधम्मो च चिरं दुक्खाय रन्धयु ॥१४॥ २४९—ददन्ति । वे यथासद्धं यथापसादनं जनो।
तत्थ यो मकु भवति परेसं पानभोजने ।
न सो दिवा वा रत्ति वा समाधि अधिगच्छति ॥१५॥ २५०-यस्स च तं५ समुच्छिन्नं मूलघच्चं समूहतं ।
स वे दिवा वा रत्ति वा समाधि अधिगच्छति ॥१६॥ २५१–नत्थि रागसमो अग्गि नत्थि दोससमो गहो ।
नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ॥१७॥ २५२-सुदस्सं वज्जम सं अत्तनो पन दुद्दसं ।
परेसं हि सो वज्जानि ओपुणाति यथाभुसं ।
अत्तनो पन छादेति कलिं 'व' कितवा सठो ॥१८॥ २५३–परवज्जानुपस्सिस्स निच्चं उज्झानसञिनो।
आसवा तस्स बड्ढन्ति आरा स आसवक्खया ॥१९॥ २५४–आकासे च पदं नत्थि समणो नत्थि बाहिरे ।
पपञ्चाभिरता पजा निप्पपञ्चा तथागता ॥२०॥ २५५—आकासे च पदं नत्थि समणो नत्थि बाहिरे । सङखारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं ॥२१॥
मलवग्गो निद्वितो ॥१८॥
१ B. पटं।
P. चेतं।
२ B. रत्धसु ।
B. कली' व।
३P. ददाति। "B. S. सो। • P. नास्ति । B. वा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #44
--------------------------------------------------------------------------
________________
१९- धम्मटूवग्गो
२५६ – न तेन होति धम्मट्ठो येनत्थं सहसा १ नये । यो च अत्थं अनत्थञ्च उभो निच्छेय्य पण्डितो ॥ १ ॥ २५७ – असाहसेन धम्मेन समेन नयती परे । धम्मस्स गुत्तो मेधावी धम्मट्ठोति पवुच्चति ॥ २ ॥ २५८ - न तेन पण्डितो होति यावता बहु भासति । खेमी अवेरी अभयो पण्डितो 'ति पवुच्चति ॥३॥ २५९— न तावता धम्मधरो यावता बहु भासति ।
यो च अप्पम्प सुत्वान धम्मं कायेन परसति । स वे धम्मधरो होति यो धम्मं नप्पमज्जति ॥ ४ ॥ २६०—न तेन थेरो होति येन स्स पलितं सिरो । परिपक्को वयो तस्स मोघजिण्णोति वुच्चति ॥५॥ २६१ – यहि सच्चञ्च धम्मो च अहिंसा समो मो । स वे वन्तमलो धीरो थेरो 'ति पवुच्चति || ६ || २६२—न वाक्करणमत्तेन वण्णपोक्खरताय वा ।
साधु रूपो नरो होति इस्सुकी मच्छरी सठो ॥७॥ २६३—यस्स चेतं समुच्छिन्नं मूलधन्वं समूहतं ।
स वन्तदोसो मेधावी साधुरूपो 'ति वुच्चति ॥८॥ २६४ – न मुण्डकेन समणो अब्बतो अलिकं भणं । इच्छालोभसमापन्नो समणो किं भविस्सति ||९|| २६५ – यो च समेति पापानि अणुं थूलानि सब्बसो । समितत्ता हि पापानं समणोति पवुच्चति ॥ १० ॥
8
B. साहसा । ४ P. इच्छालोभ° ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
* F. भवति ।
B. पापानि ।
३ F. थविरो ।
[ ३७
www.umaragyanbhandar.com
Page #45
--------------------------------------------------------------------------
________________
धम्मपदं
३८] २६६-न तेन भिक्खु (सो) होति' यावता भिक्खते परे ।
विस्सं धम्म समादाय भिक्खु होति न तावता ।।११।। २६७-यो'ध पुनञ्च पापञ्च वाहित्त्वा ब्रह्मचरियवा।
सङखाय लोके चरति स वे भिक्खूति वुच्चति ।।१२।। २६८—न मोनेन मुनी होति मुल्हरूपो अविद्दसु ।।
यो च तुलं 'व पग्गय्ह वरमादाय पण्डितो ॥१३॥ २६९–पापानि परिवज्जेति स मुनी तेन सो मुनि ।
यो मुनाति उभो लोके मुनी तेन पवुच्चति ॥१४॥ २७०-न तेन अरियो होति येन पाणानि हिंसति ।
अहिंसा सब्बपाणानं अरियो'ति पवुच्चति ॥१५॥ २७१-न सीलब्बतमत्तेन वाहुसच्चेन वा पन ।
अथवा समाधिलाभेन विविच्चसयनेन वा ॥१६॥ २७२-फुसामि नेक्खम्मसुखं अपुथुज्जनसेवितं । भिक्खू ! विस्सासमापादि अप्पत्तो आसवक्खयं ॥१७॥
धम्मट्ठवग्गो निहितो ॥१९॥
'F. भवति।
B. S. विवित्त।
२F. चर्यवा।
P. भिक्खु।
' P. पुन ।
३ P. पण्णितो। • B. Si. अपत्तो।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #46
--------------------------------------------------------------------------
________________
२०.-मग्गवग्गो
२७३–मग्गानट्ठगिको सेट्ठो सच्चानं चतुरो पदा ।
विरागो सेट्ठो धम्मानं द्विपदानञ्च' चक्खुमा ॥१॥ २७४--एसो'व मग्गो नत्थ'ञो दस्सनस्स विसुद्धिया।
एतं हि तुम्हे पटिपज्जथ मारस्सेतं पमोहनं ॥२॥ २७५-एतं हि तुम्हे पटिपन्ना दुक्खस्सन्तं करिस्सथ ।
___ अक्खातो वे मया मग्गो अाय सल्लसन्थनं ॥३।। २७६-तुम्हेहि किच्चं आतप्पं अक्खातारो तथागता ।
पटिपन्ना पमोक्खन्ति झायिनो मारबन्धना ॥४॥ २७७--सब्बे सङखारा अनिच्चा 'ति यदा पञ्ज्ञाय पस्सति ।
अथ निबिन्दति दुक्खे, एस मग्गो विसुद्धिया ।।५।। २७८-सब्बे सङखारा दुक्खा 'ति यदा पाय पस्सति ।
अथ निम्बिन्दति दुक्खे, एस मग्गो विसुद्धिया ॥६॥ २७९-सब्बे धम्मा अनत्ता 'ति यदा पज्ञाय पस्सति ।
अथ निबिन्दति दुक्खे एस मग्गो विसुद्धिया ॥७॥ २८०-उट्ठानकालम्हि अनुट्ठहानो युवा बली आलसियं उपेतो।
संसन्न सकप्पमनो कुसीतो पज्ञाय मग्गं अलसो न विन्दति ॥८॥ २८१–वाचानुरक्खी मनसा सुसंवुतो कायेन च अकुसलं न कयिरा।
एते तयो कम्मपथे विसोधये आराधये मग्गमिसिप्पवेदितं ॥९॥ २८२—योगा वे जायती भूरि अयोगा भूरिसङखयो ।
एतं द्वेधापथं अत्त्वा भवाय विभवाय च । तथ'त्तानं निवेसेय्य यथा भूरि पबड्ढति ॥१०॥
२८२ त तयो कानसा सुसंवती
३ P. पभोचनं ।
१ P. दिपदानं।
२ F. एसेव । ४ B. सम्पन्नमनो, द्र० संसत्तमतो।
[ ३९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #47
--------------------------------------------------------------------------
________________
४० ]
धम्मपदं
२८३ – वनं छिन्दथ मा रुक्खं वनतो जायती भयं ।
छेत्त्वा वनञ्च' वनथञ्च निब्बणा होय भिक्खवो ! ।। ११ । २८४—यावं हि वनथो न छिज्जति अनुमत्तोपि नरस्स नारिसु ।
पटिबद्धमनो नु ताव सो वच्छो खीरपको ' व मातरि ॥१२॥ २८५ – उच्छिन्द सिनेहमत्तनो कुमुदं सारदिकं 'व पाणिना । सन्तिमग्गमेव ब्रूय निब्बानं सुगतेन देसितं ।। १३॥ २८६— इध वस्सं वसिस्सामि इध हेमन्त गम्हिसु । इति बालो विचिन्तेति अन्तरायं न बुज्झति ॥ १४ ॥ २८७ —तं पुत्तपसुसम्मत्तं' व्यासत्तमनसं नरं ।
गच्छति ॥ १५ ॥
सुत्तं गामं महोघो 'व मच्चु आदाय २८८ - न सन्ति पुत्ता ताणाय न पिता नापि बन्धवा । अन्तकेनाधिपन्नस्स नत्थि जाति
=
२८९ – एतमत्थवसं
निब्बाण - गमनं
१ B. वनं । ® P. खीरपनो ।
• P. पमत्तं ।
ञत्त्वा पण्डितो मग्गं खिप्पमेव
मग्गवग्गो निट्टितो ॥२०॥
5
' P.व ।
६
P. गिम्हिसु ।
' P. न' अपि ।
C
Shree Sudharmaswami Gyanbhandar-Umara, Surat
ताणता ॥ १६॥
सीलसंवुतो । विसोघये ॥१७॥
e
B. भिज्जति । B. विनिन्तेसि ।
www.umaragyanbhandar.com
Page #48
--------------------------------------------------------------------------
________________
२१ – पकिणकवग्गो
२९० – मत्तासुखपरिच्चागा पस्से चे विपुलं चजे मत्तासुखं धीरो सम्पस्सं विपुलं २९१ – परदुक्खूपदानेन' यो अत्तनो सुखमिच्छति । वेरसंसग्गसंसट्ठो वेरा सो न पमुच्चति ॥२॥ अकिच्चं पन कयिरति । बड्ढन्ति आसवा ।। ३।।
२९२ -- यं हि किच्चं तदपविद्धं
उन्नलानं पमत्तानं ते २९३ --येसञ्च सुसमारद्धा निच्चं
कायगता सति ।
अकिच्चन्ते न सेवन्ति
किच्चे
सतानं सम्पजानानं अत्थं गच्छन्ति आसवा ॥४॥ २९४---मातरं पितरं हन्त्वा राजानो द्वे च खत्तिये ।
रट्ठं सानुचरं हन्त्वा अनीघो याति ब्राह्मणो ॥ ५ ॥ २९५ -- मातरं पितरं हन्त्वा राजानो द्वे च सोत्थिये । वेय्यग्घपञ्चमं हन्त्वा अनघो याति ब्राह्मणो || ६ || २९६ – – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं
बुद्धगता सति ॥ ७॥ गोतमसावका ।
२९७ – सुप्पबुद्धं
पबुज्झन्ति सदा
येसं दिवा च रत्तो च निच्चं धम्मगता सति ॥ ८ ॥ २९८ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं सघगता सति ॥ ९ ॥ २९९ – सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका । येसं दिवा च रत्तो च निच्चं कायगता सति ॥ १० ॥
१ B. दुक्खुप्पदानेन । H P. अपविद्धं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
सुखं ।
सुखं ॥१॥
सातच्चकारिनो ।
३ Si. परिमुच्चति ।
P. नास्ति ।
५ B. किरिया F. कति ।
[ ४१
www.umaragyanbhandar.com
Page #49
--------------------------------------------------------------------------
________________
४२]
धम्मपदं
३००-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका।
येसं दिवा च रत्तो च अहिंसाय रतो मनो ॥११।। ३०१-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका।
येसं दिवा च रत्तो च भावनाय रतो मनो ।।१२।। ३०२–दुप्पब्बज्जं दुरभिरमं दुरावासा घरा दुखा ।
दुक्खो समानसंवासो दुक्खानुपतितद्धगू ।
तस्मा न च अद्धगू सिया न च दुक्खानुपतितो सिया' ॥१३॥ ३०३–सद्धो सीलेन सम्पन्नो यसोभोगसमप्पितो।
यं यं पदेसं भजति तत्थ तत्थेव पूजितो ।।१४।। ३०४-दूरे सन्तो पकासेन्ति हिमवन्तो 'व पब्बतो।
__ असन्तेत्थ न दिस्सन्ति रत्ति खित्ता यथा सरा ।।१५।। ३०५-एकासनं एकसेय्यं एकोचरमतन्दितो। एको दमयमत्तानं वनन्ते रमितो सिया ।।१६।।
पकिण्णकवग्गो निट्टितो ॥२१॥
'B. नास्ति । ३ B. रत्तिं।
२ B. पकासन्ति । " B. रमती।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #50
--------------------------------------------------------------------------
________________
२२- निरयवग्गो
३०७——कासावकण्ठा
३०६--अभूतवादी निरयं उपेति यो वापि ' कत्त्वा 'न करोमी' ति चाह । उभोपि ते पेच्च समा भवन्ति निहीन कम्मा मनुजा परत्थ ॥ १ ॥ बहवो पापधम्मा असञ्ज्ञता । पापा पापेहि कम्मेहि निरयन्ते उप्पज्जरे ॥२॥ ३०८ -- सेय्यो अयोगुलो भुत्तो तत्तो अग्गिखूप । यञ्चे भुञ्ज्ञ्जेय्य दुस्सीलो रट्ठपिण्डं असतो ॥३॥ ३०९ -- चत्तारि ठानानि नरो पमत्तो आपज्जती परदारूपसेवी । अपुञ्जलाभं न निकामसेय्यं निन्दं ततीयं निरयं चतुत्थं ||४|| ३१०--अपुञ्जलाभो च गती च पापिका,
भीतस्स भीताय रती च थोकिका |
राजा च दण्डं गरुकं पणेति
तस्मा नरो परदारं न सेवे ॥ ५ ॥
हत्थमेवानुकन्तति । निरयायुप कड्ढति ॥६॥
४
३११ – कुसो यथा दुग्गही तो सामर्थ्यं दुप्पराम
३१२ - यं किञ्चि सिथिलं कम्मं सङकिलिट्टं च थं वतं ।
सझकस्सरं
ब्रह्मचरियं न तं होति महफ्फलं ॥७॥
१ B. चापि ।
B Si. निरयाय ।
• P. कथिरा ।
१० B. परिब्बजो ।
३१३—कयिरञ्चे' कयिराथेनं सिथिलो हि परिब्बाजो
२
:
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
दळ्हमेनं परक्कमे । भिय्यो आकिरते रजं ॥८॥
o
F. सठिलं ।
← F. कय्राथ ।
P. निहीरम |
३ P. उपपज्जरे ।
B. कतं ।
• F. सठिलो ।
[ ४३
www.umaragyanbhandar.com
Page #51
--------------------------------------------------------------------------
________________
धम्मपदं
३१४—अकतं दुक्कतं' सेय्यो पच्छा तपति दुक्कतं । कतञ्च सुकतं सेय्यो यं कत्त्वा नानृतप्पति ॥९॥ ३१५–नगरं यथा पच्चन्तं गुत्तं सन्तरबाहिरं । एवं गोपेथ अत्तानं खणो वे मा उपच्चगा । खणातीता हि सोचन्ति निरयम्हि समप्पिता ॥ १० ॥ ३१६ – अलज्जिता ये लज्जन्ति लज्जिता ये न लज्जरे ।
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥११॥ ३१७ – अभये च भयदस्सिनो भये च ३ अभयदस्सिनो |
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १२ ॥ ३१८ – अवज्जे वज्जमतिनो वज्जे चावज्जदस्सिनो |
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १३ ॥ ३१९ – वज्जञ्च वज्जतो ञत्वा अवज्जञ्च अवज्जतो । सम्मादिट्ठिसमादाना सत्ता गच्छन्ति सुग्गतिं ॥ १४ ॥ निरयवग्गो निट्ठितो ॥२२॥
४४ ]
१ B. दुक्कटं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
B. तप्पति ।
* P. चाभय ।
www.umaragyanbhandar.com
Page #52
--------------------------------------------------------------------------
________________
२३-नागवग्गो ३२०--अहं नागो'व सडल्गामे चापतो' पतितं सरं ।
__ अतिवाक्यं तितिक्खिस्सं दुस्सीलो हि बहुज्जनो ॥१॥ ३२१-दन्तं नयन्ति समिति दन्तं राजाभिरूहति ।
दन्तो सेट्ठो मनुस्सेसु यो तिवाक्यं तितिक्खति ॥२॥ ३२२-वरं अस्सतरा दन्ता आजानीया च सिन्धवा ।
कुञ्जरा च महानागा अत्तदन्तो ततो वरं ।।३।। ३२३–नहि एतेहि यानेहि गच्छेय्य अगतं दिसं ।
यथाऽत्तनारे सुदन्तेन दन्तो दन्तेन गच्छति ॥४॥ ३२४-धनपालको नाम कुञ्जरो कटकप्पभेदनो दुन्निवारयो ।
बद्धो कवलं न भुञ्जति सुमरति नागवनस्स कुञ्जरो॥५॥ ३२५–मिद्धी यदा होति महग्घसो च निद्दायिता सम्परिवत्तसायी।
महावराहो 'व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो ॥६॥ ३२६--इदं पुरे चित्तमचारि चारिक
येनिच्छकं यत्थ कामं यथासुखं । तदज्ज'हं निग्गहेस्सामि' योनिसो
__ हत्थिप्पभिन्नं विय अङकुसग्गहो ॥७॥ ३२७-अप्पमादरता होथ स-चित्तमनुरक्खथ ।
दुग्गा उद्धरथ'त्तानं पडके सत्तो'व कुञ्जरो ॥८॥ ३२८–सचे लभेथ निपकं सहायं सद्धि चरं साधुविहारिधीरं ।
अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेन'त्तमनो सतीमा ॥९॥
१ . चापातो। २F. यत्थ'। " P. चारितं। B. Si. चरितं।
३ P. कटुकप्पभेदनो। B. कटुकभेदनो। ५ B. निग्गहिस्सामि। B. सन्तो ।
[ ४५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #53
--------------------------------------------------------------------------
________________
४६]
धम्मपदं ३२९-नो चे लभेथ निपकं सहायं सद्धिं चरं साधुविहारिधीरं ।
राजा'व रहें विजितं पहाय एको चरे मातङग'रोव नागो॥१०॥ ३३०-एकस्स चरितं सेय्यो नत्थि बाले सहायिता ।
एको चरे न च पापानि कयिरा अप्पोसुक्को मातङग 'र 'व
नागो ॥११॥ ३३१---अत्यम्हि जातम्हि सुखा सहाया तुट्ठी सुखा या इतरीतरेन ।
पुझं सुखं जीवितसंङखयम्हि सब्बस्स दुक्खस्स सुखं पहाणं ॥१२॥ ३३२-सुखा मत्तेय्यता' लोके अथो पेत्तेय्यता सुखा ।
सुखा सामञ्जता लोके अथो ब्रह्मज्ञता सुखा ॥१३॥ ३३३-सुखं याव जरा सीलं सुखा सद्धा पतिट्ठिता । सुखो पज्ञाय पटिलाभो पापानं अकरणं सुखं ॥१४॥
नागवग्गो निहितो ॥२३॥
B. मेत्तेयता।
B. पञ्जा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #54
--------------------------------------------------------------------------
________________
२४-तण्हावग्गो
३३४-मनुजस्स पमत्तचारिनो तण्हा बड्ढति मालुवा विय ।
सो पलवती' हुराहुरं फलमिच्छ 'व वनस्मिं वानरो ॥१॥ ३३५-यं एसा सहती जम्मि तण्हा लोके विसत्तिका।
सोका तस्स पबड्ढन्ति अभिवड्ढे ५ 'व वीरणं ॥२।। ३३६—यो चेतं सहती जम्मिं तण्हं लोके दुरच्चयं ।
सोका तम्हा पपतन्ति उदविन्दू 'व पोक्खरा ॥३॥ ३३७–तं वो वदामि भई वो यावन्तेत्थ समागता ।
तण्हाय मूलं खणथ उसीरत्थो 'व वीरणं
मा वो नलं व सोतो'व मारो भञ्जि पुनप्पनं ॥४॥ ३३८–यथापि मूले अनुपद्दवे दळ्हे छिन्नोपि रुक्खो पुनरेव रूहति ।
एवम्पि तहानुसये अनूहते निब्बत्तति दुक्खमिदं पुनप्पुनं ।।५।। ३३९–यस्स छत्तिसती सोता मनापस्सवणा भुसा।
वाहा' वहन्ति दुद्दिष्टुिं सङकप्पा रागनिस्सिता ॥६॥ ३४०-सवन्ति सब्बधि' सोता लता उन्भिज्ज तिट्ठति ।
तञ्च दिस्वा लतं जातं मूलं पज्ञाय छिन्दथ ॥७॥ ३४१-सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो।
ते सोतसिता० सुखेसिनो ते वे जाति-जरूपगा नरा ॥८॥ ३४२-तसिणाय पुरक्खता पजा परिसप्पन्ति ससो 'व बाधितो।
सञोजनसङगसत्तका ११ दुक्खमुपेन्ति पुनप्पुनं चिराय ॥९॥
0
१ P. प्लवति । B. पलवेति।। ४ P. जम्मी ।
B. महा।
B. उप्पज्ज। १.P. सातसिता।
२ P. वनम्हि । ३ B. सहते। ५ B. अभिउटुं। P. अमिवढें । * P. सब्बधी। F. सब्बपु।
B. होन्ति । ११ Si. सत्ता।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #55
--------------------------------------------------------------------------
________________
धम्मपदं
४८]
३४३ - तसिणाय पुरक्खता पजा परिसप्पन्ति ससो व बाधितो । तस्मा तसिनं विनोदये भिक्खू आकङखी' विरागमत्तनो ॥१०॥ ३४४——यो निब्बनयो वनाधिमुत्तो वनमुत्तो वनमेव धावति ।
तं पुग्गलमेव पस्सथ मुत्तो बन्धनमेव धावति ॥ ११॥ ३४५ – न तं दळ्हं बन्धनमाहु धीरा यदायसं दारुजं पब्बजञ्च । सारत्तरत्ता मणिकुण्डलेसु पुत्तेसु दारेसु च या अपेक्खा ।।१२।। ३४६—एतं दळ्हं बन्धनमाहु धीरा ओहारिनं सिथिलं दुप्पमुञ्चं । एतम्पि छेत्त्वान परिब्बजन्ति अनपेक्खिनो कामसुखं पहाय ॥ १३ ॥
३४७—ये रागरत्तानुपतन्ति सोतं सयं कतं मक्कटको 'व जालं । एतम्पि छेत्त्वान बजन्ति धीरा अनपेक्खिनो सब्बदुक्खं पहाय ॥ १४ ॥ ३४८ – मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू ।
सब्बत्थ विमुत्तमानसो न पुन जातिजरं उपेहिसि ॥ १५ ॥ ३४९–वितक्कपमथितस्स जन्तुनो तिब्बरागस्स सुभानुपस्सिनो ।
भिय्यो" तण्हा पबड्ढति एस खो दऴ्हं करोति बन्धनं ॥ १६ ॥ ३५० – वितक्कूपसमे च यो रतो असुभं भावयति सदा सतो । एस खो व्यन्तिकाहिनी एसच्छेज्जति मारबन्धनं ।।१७।। ३५१ – निट्टङ्गतो असन्तासी वीततण्हो अनङ्गणो ।
उच्छिज्ज' भवसल्लानि अन्तिमोयं' समुस्सयो ॥१८॥ ३५२—वीततण्हो अनादानो निरुत्तिपदकोविदो ।
अक्खरानं सन्निपातं जञा पुब्बापरानि च । स वे अन्तिमसारीरो महापञ्ञति वुच्चति ॥ १९ ॥ ३५३—सब्बाभिभू सब्बविग्रहमस्मि सब्बेसु धम्मेसु अनूपलित्तो ।
सब्बञ्जहो तण्हक्खये विमुत्तो सयं अभिज्ञाय कमुद्दिसेय्यं ॥ २० ॥
' B. आकङखन्तो । “भिक्खु" नास्ति । F. अनवेखिनो ।
P. काहिति । F. वियन्तिकाहिति ।
• P. अच्छिदि । F. अच्छिद ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
6
२ B. दळ्हं न तं । • P. भीयो ।
P. एसच्छेच्छति । ६ S. Si. पुब्बपरानि ।
www.umaragyanbhandar.com
Page #56
--------------------------------------------------------------------------
________________
तन्हावग्गो
[ ४९
३५४-- सब्बदानं धम्मदानं जिनाति । सब्बं रसं धम्मरसो जिनाति । सब्बं रतिं धम्मरती जिनाति तण्हक्खयो सब्बदुक्खं जिनाति ॥२१॥ ३५५ —– हनन्ति भोगा दुम्मेधं नो चे' पारगवेसिनो ।
भोगतण्हाय दुम्मेधो हन्ति अ' व ' अत्तनं ।।२२। ३५६ – तिणदोसानि खेत्तानि रागदोसा अयं पजा ।
-
तस्मा हि वीतरागेसु दिन्नं होति महफ्फलं ॥२३॥ ३५७ – तिणदोसानि खेत्तानि दोसदोसा अयं पजा ।
तस्मा हि वीतदोसेसु दिन्नं होति महफ्फलं ॥ २४|| ३५८ - - तिणदोसानि खेत्तानि मोहदोसा अयं पजा ।
तस्मा हि वीतमोहेसु दिन्नं होति महफ्फलं ॥२५॥ ३५९ - - तिणदोसानि खेत्तानि इच्छादोसा अयं पजा । तस्मा हि विगतिच्छेसु दिन्नं होति महफ्फलं ॥२६॥ तन्हावग्गो निट्ठितो ॥२४॥
१ P. जिणाति ।
३ B. च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ P. वे । BS. अत्तनो ।
www.umaragyanbhandar.com
Page #57
--------------------------------------------------------------------------
________________
२५-भिक्खुवग्गो ३६०–चक्खुना मंवरो साधु साधु सोतेन मंवरो।
घाणेन संवरो साधु साधु जिह्वाय संवरो ॥१॥ ३६१–कायेन संवरो माधु, साधु वाचाय संवरो।
मनसा संवरो साधु साधु सब्वत्थ संवरो ।
सब्बत्थ संबुतो भिक्खू सब्बदुक्खा पमुच्चति ॥२॥ ३६२-हत्थसञतो पादसञतो वाचाय सञतो सञतुत्तमो।
अञ्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खं ॥३॥ ३६३—यो मुखसञतो भिक्खू मन्तभाणी' अनुद्धतो।
अत्थं धम्मञ्च दीपेति मधुरं तस्स भासितं ॥४॥ ३६४--धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं ।
धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ।।५।। ३६५--सलाभं नातिमञ्जय्य, ना सं पिहयं चरे।
अञसं पिहयं भिक्खु समाधि नाधिगच्छति ॥६॥ ३६६–अप्पलाभोपि चे भिक्खु स-लाभं नातिमञति ।
तं वे देवा पसंसन्ति सुद्धाजीवि' अतन्दितं ॥७॥ ३६७—सब्बसो नाम-रूपस्मिं यस्स नत्थि ममायितं ।
असता च न सोचति स वे भिक्खूति वुच्चति ॥८॥ ३६८–मेत्ताविहारी यो भिक्ख पसन्नो बुद्धसासने ।
अधिगच्छे पदं सन्तं सङखारूपसमं सुखं ।।९।। ३६९–सिञ्च भिक्खु ! इमं नावं सित्ता ते लहुमेस्सति ।
छत्त्वा रागञ्च दोसञ्च ततो निब्बाणमेहिसि ॥१०॥ ३७०—पंच छिन्दे पञ्च जहे पञ्चवुत्तरि भावये ।
पञ्च सगातिगो भिक्खु ओघतिण्णोति वुच्चति ॥११॥
२P. सुद्धाजीवं।
P. पञ्च च' उत्तरि ।
' P. मत्तभाणी। ५०]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #58
--------------------------------------------------------------------------
________________
भिक्खुवग्गो
[ ५१ ३७१---झाय भिक्खू ! मा च पामदो मा ते कामगुणे भमस्सु' चित्तं ।
मा लोहगुलं गिली पमत्तो मा कंदी दुक्खमिदन्ति डरहमानो ।।१२।। ३७२--नत्थि झानं अपञस्स पञ्जा नत्थि अझायतो !
यम्हि झानञ्च पञ्जा च स वे निब्बाणसन्तिके ।।१३।। ३७३--सुझागारं पविट्ठस्स सन्तचित्तस्स भिक्खुनो ।
अमानुसी रती होति सम्मा धम्मं विपस्सतो ॥१४।। ३७४–यतो यतो सम्मसति खन्धानं उदयब्बयं ।
लभती पीतिपामोज्जं अमतं तं विजानतं ।।१५।। ३७५--तत्रायमादि भवति इध पञस्स भिक्खुनो।
इन्द्रियगुत्ती" सन्तुट्ठी पातिमोक्खे च संवरो ।
मित्ते भजस्सु कल्याणे सुद्धाजीवे अतन्दिते ।।१६।। ३७६-पटिसन्थारवुत्तस्स५ आचारकुसलो सिया ।
ततो पामोज्जबहुलो दुक्खस्सन्तं करिस्सति ।।१७।। ३७७-वस्सिका विय पुप्फानि मद्दवानि पमुञ्चति ।
एवं रागञ्च दोसञ्च विप्पमुञ्चेथ भिक्खवो ! ।।१८।। ३७८–सन्तकायो सन्तवाचो सन्तवा सुसमाहितो।
वन्तलोकामिसो भिक्खू उपसन्तो 'ति वुच्चति ॥१९।। ३७९–अत्तना चोदय'त्तानं पटिवासे' अत्तमत्तना।
सो अत्तगुत्तो सतिमा सुखं भिक्खू विहाहिसि ॥२०॥ ३८०--अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति ।
तस्मा सञमयत्तानं अस्सं भद्रं'व वाणिजो ॥२१॥ ३८१-पामोज्जबहुलो भिक्खु पसन्नो बुद्धसासने ।
अधिगच्छे पदं सन्तं सडखारूपसमं सुखं ॥२२॥ ३८२--यो ह वे दहरो भिक्खु युञ्जते बुद्धसासने । सो इमं लोकं पभासेति अब्भामुत्तो 'व चन्दिमा ।।२३।।
भिक्खुवग्गो निद्वितो ॥२५॥
१ Si. भवस्सु। २P. अज्झायतो। " P. गुतो। ___५P. पटिसप्थारवुत्यस्स।
P. पटिमासे । Si. पटिमासे' तं ।
३ F. उदयव्ययं ।
Si. करिस्ससि।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #59
--------------------------------------------------------------------------
________________
२६-ब्राह्मण-वग्गो ३८३-छिन्द सोतं परक्कम्म कामे पनुद ब्राह्मण !
संखारानं खयं जत्वा अकतशूसि ब्राह्मण ! ॥१॥ ३८४–यदा द्वयेसु धम्मसु पारगू होति ब्राह्मणो ।
अथस्स सब्बे संयोगा अत्थं गच्छन्ति जानतो ।।२।। ३८५–यस्स पारं अपारं वा पारापारं न विज्जति ।
वीतहरं विसञ्जत्तं तमहं ब्रूमि ब्राह्मणं ।।३।। ३८६-झायि विरजमासीनं कतकिच्चं अनासवं ।
उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।।४।। ३८७-दिवा तपति आदिच्चो रति आभाति चन्दिमा ।
सन्नद्धो खत्तियो तपति झायी तपति ब्राह्मणो ।
अथ सब्बमहोति बुद्धो तपति तेजसा ।।५।। ३८८-वाहितपापो 'ति ब्राह्मणो समचरिया समणो'ति वुच्चति ।
पब्बाजयमत्तनो मलं तस्मा पब्बजितो'ति बुच्चति ॥६।। ३८९-न ब्राह्मणस्स पहरेय्य' नास्स मुंचेथ ब्राह्मणो ।
धि ब्राह्मणस्स हन्तारं ततो धि यस्स मुञ्चति ।।७।। ३९०-न ब्राह्मणस्सेतदकिञ्चि सेय्यो यदा निसेधो मनसो पियेहि ।
यतो यतो हिंसमनो निवत्तति ततो ततो सम्मति एव' दुक्खं ।।८।। ३९१-यस्स कायेन वाचाय मनमा नत्थि दुक्कतं ।
संवतं तीहि ठानेहि तमहं ब्रूमि ब्राह्मणं ।।९।। ३९२-यम्हा धम्मं विजानेय्य सम्मासम्बुद्धदेसितं ।
सक्कच्चं तं नमस्सेय्य अग्गिहुत्तं 'व ब्राह्मणो ॥१०॥
२P. सम्मतिमेव ।
3 B. दुक्कटं ।
१ F. हरेय्य । ५२]
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #60
--------------------------------------------------------------------------
________________
[ ५३
ब्राह्मण-वग्गो ३९३--न जटाहि न गोत्तेहि' न जच्चा होति ब्राह्मणो।
यम्हि सच्चञ्च धम्मो च सो सुची सो च ब्राह्मणो ॥११॥ ३९४--किं ते जटाहि दुम्मेध ! कि ते अजिनसाटिया।
अब्भन्तरं ते गहनं बाहिरं परिमज्जसि ।।१२।। ३९५--पंसुकुलधरं जन्तुं किसं धमनिसन्थतं ।
एकं वनस्मिं झायन्तं तमहं ब्रूमि ब्राह्मणं ।।१३।। ३९६--न चाहं ब्राह्मणं ब्रूमि योनिजं मत्तिसम्भदं ।
'भो वादि' नाम सो 'होति स वे होति सकिञ्चनो।
अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।।१४।। ३९७--सब्बसञोजनं छत्त्वा यो वे न परितस्सति ।
सङगातिगं विसञ्जत्तं तमहं ब्रूमि ब्राह्मणं ।।१५।। ३९८--छेत्त्वा नन्दिं वरत्तञ्च सन्दानं' सहनुक्कम ।
उक्खित्तपलिघं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥१६॥ ३९९--अक्कोसं बधबन्धञ्च अदुट्ठो यो तितिक्खति ।
खन्तिबलं बलानीकं तमहं ब्रूमि ब्राह्मणं ।।१७।। ४००---अक्कोधनं वतवन्तं सीलवन्तं अनुस्सदं ।
दन्तं अन्तिमसारीरं तमहं ब्रूमि ब्राह्मणं ।।१८।। ४०१–वारि पोक्खरपत्ते 'व आरग्गेरिव सासपो ।
यो न लिप्पति कामेसु तमहं ब्रूमि ब्राह्मणं ॥१९।। ४०२--यो दुक्खस्स पजानाति इधेव खयमत्तनो ।
पन्नभारं विस त्तं तमहं ब्रूमि ब्राह्मणं ।।२०।। ४०३--गम्भीरपझं मेधावि मग्गामग्गस्स कोविदं ।
उत्तमत्थं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ॥२१॥ ४०४--असंसटें गहडेहि अनागारेहि चूभयं ।
अनोकसारि अप्पिच्छं तमहं ब्रूमि ब्राह्मणं ॥२२॥
१ P. गोत्रेन। ४ Si. वाहं।
P. सन्दाम।
२ Si. जच्चो । ५ P. चे।
P. अनुस्सुतं।
३ P. सुखी। ६ F. नन्धिं । ६ Si. लिम्पनि।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #61
--------------------------------------------------------------------------
________________
५४ ]
धम्मपदं ४०५-निधाय दण्डं भूतेषु तसेसु थावरेसु च ।
यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥२३।। ४०६–अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं ।
सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ।।२४।। ४०७–यस्स रागो च दोसो च मानो मक्खो च पातितो ।
सासपोरिव आरग्गा तमहं ब्रमि ब्राह्मणं ॥२५।। ४०८--अकक्कसं विज्ञापनि गिरं सच्चं उदीरये ।
याय नाभिसजे किञ्चि' तमहं ब्रूमि ब्राह्मणं ॥२६।। ४०९-यो'ध दीर्घ वा रस्सं वा अणुं थूलं सुभासुभं ।
लोके अदिन्नं नादियते तमहं ब्रूमि ब्राह्मणं ।।२७।। ४१०—आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च ।
निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।२८।। ४११–यस्सालया न विज्जन्ति अज्ञाय अकथंकथी।
अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।।२९।। ४१२-यो'ध पुञञ्च पापञ्च उभो सगं उपच्चगा।
असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥३०॥ ४१३-चन्द'व विमलं सुद्धं विप्पसन्नमनाविलं ।।
नन्दीभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३१॥ ४१४–यो इमं पळिपथं दुग्गं संसारं मोहमच्चगा ।
तिण्णो पारगतो झायी अनेजो अकथंकथी ।
अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणं ।।३२।। ४१५-यो 'ध कामे पहत्त्वान अनागारो परिब्बजे ।
काम भवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ।।३३।। ४१६-यो'ध तण्हं पहत्त्वान अनागारो परिब्बजे ।
तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३४।। ४१७-हित्त्वा मानुसकं योगं दिब्बं योगं उपच्चगा।
___ सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।३५।।
१ Si. कञ्चि ।
• P. यो' मं ।
3 F. कामा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #62
--------------------------------------------------------------------------
________________
ब्राह्मण-वग्गो
[ ५५
४१८--हित्त्वा रतिञ्च अरतिञ्च सीतिभूतं निरूपधि ।
सब्बलोकाभिमुं वीरं तमहं ब्रूमि ब्राह्मणं ॥३६।। ४१९--चुतिं यो वेदि सत्तानं उपपत्तिञ्च सब्बसो।
असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥३७।। ४२०--यस्स गति न जानन्ति देवा गन्धब्बमानुसा ।
खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ।।३८।। ४२१---यस्स पुरे च पच्छा च मञ्झे च न'त्थि किञ्चनं ।
अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।।३९।। ४२२--उसभं पवरं वीरं महेसि विजिताविनं ।
अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।४०।। ४२३--पुब्बेनिवासं यो वेदि सग्गापायञ्च पस्सति ।
अथो जातिक्ग्वयंपत्तो अभिझावोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ।।४१।।
ब्राह्मण-वग्गो निट्टितो ॥२६॥
धम्मपदं निद्वितं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #63
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #64
--------------------------------------------------------------------------
________________
अकक्कसं
अकतं दुक्कतं अक्कोच्छि मं
अक्कोधनं वतवन्तं
अक्कोधेन जिने
अचरित्वा ब्रह्म अक्कोसं बधबन्धं
अचिरं वतयं
अञ्ज्ञा हि लाभुअट्ठीनं नगरं
अत्तदत्थं
अत्तना चोद
अत्तना' व कतं
अत्तना' व कतं पापं
अत्तानञ्चे तथा
अत्तानञ्चे पियं
अत्तानमेव पठमं
अत्ता हवे जितं
अत्ता हि अत्तनो
अत्ता हि अत्तनो
अत्यहि जात म्ह
अथ पापानि
अथवस्स अगारानि
अनवट्टतचित्तस्स
अनवस्सुतचित्तस्स
गाथा - सूची
२६।२६
२२।९
११४, ३
२६।१८
१७।३
११।१०,११
२६।१७
३।९
५।१६
११।५
१२।१०
२५/२०
१२/५
१२/९
१२।३
१२।१
१२।२
८14
२५।२१
१२।४
२३।१२
१०१८
१०।१२
३।६
३१७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
अनिक्कसावो कासावं
अनुपुब्बेन मेधावी अनुपवादो अनुपघातो अनेकजातिसंसा
अन्धभूतो अयं
अपि दिब्बे
अपुञ्ञलाभो च
अपका ते
अप्पमत्तो अयं
अप्पमत्तो पमत्तेसु
अप्पमादरता होथ
अप्पमादरतो भिक्खू
अप्पमादेन मघवा
अप्पमादो 'मतं
अप्पम्प चे संहितं
अप्पलाभोपि चे
अप्पस्सुता
अभये च भय
अभित्थरेथ
अभिवादनसीलिस्स
अभूतवादी निरयं
अयसा 'व मलं
अयोगे युञ्ञ
अलडकतो चेपि
अलज्जिता ये
१९
१८1५
१४।७
११1८
१३।८
१४ ।९
२२।५
६।१०
४।१३
२९
२३।८
२।११,१२
२।१०
२।१
१।२०
२५।७
११।७
२२।१२
९।१
८1१०
२२।१
१८६
१६।१
१०।१४
२२।११
[ ५७
www.umaragyanbhandar.com
Page #65
--------------------------------------------------------------------------
________________
५८ ]
अवज्जे वज्जअविरुद्धं विरुद्धेसु
असज्झायमला
असतं भावन
असंसठ्ठे
असारे सारमतिनो
असाहसेन धम्मेन
असुभानुपस्सिं अस्सद्धो अकतञ
अस्सो यथा भद्रो
अंंं नागो' व
अहिंसा
आकासे च पदं
आरोग्यपरमा
आसा यस्स
इदं पुरे इध तप्पति
इध नन्दति
इघ मोदति
इध वस्सं
इध तोचति
उच्छिन्द सिनेह
उट्ठानकालम्हि उट्ठानवतो सतिमतो
उट्ठानेन
उत्तिट्ठे
उदकं हि
उपनीतवयो
उयुञ्जन्ति
उसभं पवरं
एकं धम्मं
एकस्स चरितं
२२।१३
२६।२४
१८।७
५।१४
२६।२२
१।११
१९।२
१८
७८
१०।१६
२३।१
१७५
१८ २०, २१
१५१८
२६।२८
२३।७
१।१७
१।१८
१।१६
२०।१४
१।१५
२०१३
२०१८
२०१४
२५
१३।२
धम्मपदं
६।५,१०
१८३
७२
२६।४०
१३।१०
२३।११
Shree Sudharmaswami Gyanbhandar-Umara, Surat
एकासनं एकसेय्यं
एतं खो सरणं
एतं दळ्हं एतमत्थवसं
एतं विसेसतो
एतं हि तुम्हे
एथ पस्सथिमं
एवम्भो पुरिस
एवं संकारभूते
एसो व मग्गो
ओवदेय्य
कण्हंं धम्मं
कयिरञ्चे
कामतो जायते
कायप्पकोपं
कायेन संवरो
कायेन संवृता
कासावकण्ठा
किच्छो मनुस्स
किं ते जाहि
कुम्भूपमं
कुसो यथा
को इमं पठवि
कोधं जहे
खन्ती परमं तपो
गतदिनो
गब्भमेके
गम्भीरपञ्ञ
गहकारक
गामे वा यदि
चक्खना
चत्तारि ठानानि
२१।१६
१४ । १४
२४।१३
२०।१७
२२
२०१३
१३।५
१८।१४
४।१६
२०/२
६।२
६।१२
२२८
१६।७
१७।११
२५।२
१७।१४
२२/२
१४।४
२६।१२
३८
२२।६
४। १
१४।१
१४।६
७१
९।११
२६।२१
११।९
७१९
२५।१
२२/४
www.umaragyanbhandar.com
Page #66
--------------------------------------------------------------------------
________________
चन्दनं तगरं
चन्दं 'व विमल
चरञ्चेनाधि
चरन्ति बाला चिरप्पवासि
यो वेदि
छन्दजातो
छिन्द सोतं
छत्त्वा नन्दि
जयं वेरं पसवति
जिघच्छापरमा
जीरन्ति वे राज
झाय भिक्खू
झाथि विरज
तञ्च कम्मं
तण्हाय जायते
ततो मला
तत्राभिरति
तत्रायमादि
तथेव कत
तं पुत्त-पसुतं वो वदामि
तसिनाय पुरक्खता
तस्मा पियं
तस्मा हि धीरं
तिणदोसानि
तुम्हेहि चिं ते झायिनो
ते तादिसे
तेसं सम्पन्न
ददन्ति वे दन्तं नयन्ति
गाथा -
४।१२
२६।३१
५।२
५।७
१६।११
दुन्निग्गहस्स
२६।३७ दुप्पब्बज्जं
१६।१०
दुल्लभो
२६।१
दूरंगमं
२६।१६
दूरे सन्तो
१५/५
धनपालको
१५।७
धम्मं चरे
११।६
धम्मपीती
धम्मारामो
अ
न अन्तलिक्खे
न कहापण
नगरं यथा
न चाहं
न चाहु
न जाहि
न तं कम्मं
२५।१२
२६।४
५।९
२६।८
१८९
६।१३
२५।१६
१६।१२
२०१५
२४।४
२४।९,१०
१६।३
१५।१२
२४।२३,२४,२५,२६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२०१४
२।३
१४ । १८
४।१४
१८ १५
२३२
दिवा तपति
दिसो दिसं
दीघा जागरतो
दुक्खं
न तं दळ्हं
न तं माता
न तावता धम्म
न तेन अरियो
न तेन थेरो
न तेन पंडितो
न तेन भिक्खू
न तेन होत
नत्थि झानं
नत्थि राग
नत्थि राग
[ ५९
२६।५
३।१०
५।१
१४ । १३
३।३
२१।१३
३४।१५
३।५
२१।१५
२३।५
१३।३
६।४
२५।५
६।९
९।१२,१३
१४१८
२२।१०
२६।१४
१७१८
२६।११
५।८
२४।१२
३।११
१९।४
१९।१५
१९।५
१९।३
१९।११
१९।१
२५।१३
१५।६
१८।१७
www.umaragyanbhandar.com
Page #67
--------------------------------------------------------------------------
________________
६० • ]
न नग्गन परेसं
न पुप्फगन्धो
न ब्राह्मणस्स
न ब्राह्मणस्से
न भजे
मुण्ड
न मोनेन
न वाक्करण
न वे
दरिया
न सन्ति पुत्ता
न सीलब्बत
न हि तेहि
न हि पापं
न हि वेरेन
निट्ठगतो
निधाय दण्डं
निधीनं 'व
नेक्खं
नेतं खो सरणं
नेव देवो
नो च लभेत
पञ्च छिन्दे
पटिसन्थार
पठवीसमो
पण्डुपलासो
पथव्या एकरज्जेन
पमादमनु
पमादमप्पमादेन
परदुवखूपदानेन
परवज्जानुपस्सिपरिजिण्णमिदं
धम्मपदं
१०।१३
४।७
४ । ११
२६।७
२६।८
६।३
१९९
१९।१३
१९।७
१३।११
२०।१६
१९।१६
२३।४
५।१२
१५
२४ । १८
२६।२३
६।१
१७।१०
१४ । ११
८६
२३।१०
२५।११
२५।१७
७६
१८ १
१३।१२
२६
२१८
२११२
१८ १९
११।३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
परे च न
पविवेकरसं
पंसुकूलधरं
पस्स चित्तकतं
पाणिम्हि चे
पापञ्चे पुरिसो
पापानि परि
पापो' पि परसति
पामोज्ज वह
पियतो जायते
पुञ्ञञ्चे पुरिसो
पुत्ता म' त्थि
पुब्बेनिवासं
पूजारहे
पेमतो जायते
पोराणमेतं
फन्दनं चपलं
फुसामि नेक्खम्म
फेनूपमं
बहुम्पि
बहुं वे सरण
वालसंगतचारी
भद्रो 'पि
मग्गानट्ठगिको
मत्तासुखपरिच्चागा
मधू' व मञ्ञती
मनुजस्स पमत्त
मनोप्पकोपं
मनो पुब्बंगमा
ममेव कत
मलित्थिया
मातरं पितरं
१६
१५।९
२६।१०
११।२
९।९
९।२
१९।१४
९१४
२५।२२
१६।४
९।३
५।३
२६।४१
१४ । १७
१६।५
१७७
३।१
१९।१७
४।३
१।१९
१४ । १०
१५।११
९।
२०११
२१।१
५।१०
२४ । १
१७।१३
१।१,२
५।१५
१८८
२१५,६
www.umaragyanbhandar.com
Page #68
--------------------------------------------------------------------------
________________
गाथा-सूची
[ ६१
मा पमादमा पियहि मा' वमोथ पापमा' वमोथ पुमा वोच फरुसं मासे मासे कुसमासे मासे सहस्सेन मिद्धी यथा मुञ्च पुरे मुहुत्तमपि मेत्ताविहारी य अच्चन्तयं एसा सहती यं किञ्चि यिझें यं किञ्चि सियञ्चे विज्ञ यतो यतो सम्मयथागारं दुच्छन्नं यथागारं सुच्छन्नं यथा दण्डेन यथापि पुप्फयथापि भमरो यथापि मुले यथापि रहदो यथापि रुचिरं यथा बुब्बूलकं यथा सडस्कारयदा द्वयेसु यम्हा धम्म यं हि किच्चं यम्हि सच्चं च यस्स कायेन
२७ यस्स गति १६।२ यस्स चेतं सम९।६ यस्स चेतं सम९७ यस्स छत्तिसती १०१५ यस्स जालिनी ५।११ यस्स जितं
८1७ यस्स पापं २३।६ यस्स पारं अपारं २४।१५ यस्स पुरे च
५।६ यस्स राग च २५।९ यस्सालया न १२।६ यस्सासवा २४।२ यस्सिन्द्रियाणि
८।९ यानि' मानि २२१७ याव जीवम्पि १७।९ यावदेव अनत्थाय २५।१५ यावं हि वनो १।१३ ये च खो १११४ ये झानपसुता १०१७ ये रागरत्ता ८।१० येसं च सुसमा
४।६ येसं सन्निचयो २४।५ येसं सम्बोधि
६।७ यो अष्पदुट्ठस्स ४१८,९ यो इमं पलिपथं १३।४ योगा वे जायती ४।१५ यो च गाथा२६।२ यो च पुब्बे २६।१० यो च बुद्धञ्च २११३
यो च वन्तकसाव१९।६ यो च वस्ससतं २६१९ यो च समेति
२६।३८
१९६८ १८।१६ २४।६ १४।२ १४।१ १३७ २६३ २६।३९ २६।२५ २६।२९
७।४ ७५ ११।४
५।५ ५।१३ २०११२ ६।११ १४१३ २४।१४ २११४
७।३ ६।१४
९।१० २६।३२ २०।१०
८१३ १३१६ १४।१२ १।१०
८८ १९।१०
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #69
--------------------------------------------------------------------------
________________
धम्मपदं
५।४
६२] यो चतं सहती यो दण्डेन यो दुक्खस्स यो'ध कामे यो'ध तण्हं यो'ध दीर्घ यो'ध पुञ्ज यो'ध पुञ्ज यो निब्बनथो यो पाणमतिपातेति यो बालो यो मुखयो वे उप्पतितं यो सहस्स यो सासनं यो ह वे दहरो रतिया जायते रमणीयानि अरञानि राजतो वा वची पकोपं वज्जञ्च वज्जतो वनं छिन्दथ वरं अस्सतरा वस्सिका विय वाचानुरक्खी वाणिजो व वारिजो' व वाहितपापो वितक्कपमथितस्स वितक्कूपसमे च वीततण्हो अनादानो वेदनं फरुसं
२४।३ स चे नेरेसि १०।९ स चे लभेथ २६।२० सच्चं भणे २६।३३ सदा जागरमानानं २६।३४ सद्धो सीलेन २६।२७
सन्तकायो २६।३० सन्तं तस्स २६।१२ सब्बत्थ वे २४।११
सब्बदानं १८।१२
सब्बपापस्स
सब्बसंयोजनं २५१४
सब्बसो नाम१७।२
सब्बाभिभू ८।४
सब्बे तसन्ति १२।८३
सब्बे धम्मा २५।२३
सब्बे सखारा अ३६६
सब्बे सङखारा दु६।१०
सरितानि १०।११ १७।१२
सलाभं २२।१४
सवन्ति सब्ब २०।११
सहस्सम्पि चे गाथा २३१३
सहस्सम्पि चे वाचा २५।१८ साधु दस्सन२०१९ सारञ्च ९।८ सिञ्च भिक्खू ३।२ सीलदस्सन२६।६ सुकरानि २४।१६ सुखकामानि २४।१७ सुखं याव । २४।१९ सुखा मत्तेय्यता १०।१० सुखो बुद्धानं
१०॥६ २६.९ १७।४ १७।६ २१११४ २५।१९
७७
६१८ २४॥२१
१५।५ २६।१५
२५।८ २४।२० १०।१,२ २०१७ २०१५ २०१६ २४१८ २५।६ २४७ ૮૨
८।१ १५।१०
१।१२ २५।१० १६।९
१२।७ १०।३,४ २३।१४ २३३१३ १४।१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #70
--------------------------------------------------------------------------
________________
सुजीवं सुञागारं
सुदस्सं वज्ज
सुदुद्दसं
सुप्पबुद्ध
सुभानुपस्सि
सुरामेरयपानं
सुसुखं व सेखो पठवि सेय्यो अयो
गाथा-सूची
२८।१०
२५।१४
१८ १८
३।४
१२७-१२
१७
१८|१३
१५।१-४
४२
२२।३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
सेलो यथा
सो करोहि
हत्थसञ्ञतो
हनन्ति भोगा
हंसा' दिन्च
हित्त्वा मानुसक
हित्त्वा
हिरनिसेधो
हिरीमता च
हीनं धम्मं
[ ६३
६।६
१८२,४
२५/३
२४।२२
१३।९
२६।३५
२६।३६
१०।१५
१८।११
१३।१
www.umaragyanbhandar.com
Page #71
--------------------------------------------------------------------------
________________
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Page #72
--------------------------------------------------------------------------
________________ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com