________________
-अरहन्तवग्गो ९०-गतद्धिनो विसोकस्स विप्पमुत्तस्स सब्बधि ।
सब्बगन्थप्पहीणस्य परिलाहो न विज्जति ॥१॥ ९१--उय्युञ्जन्ति सतीमन्तो न निकेते रमन्ति ते ।
हंसा 'व पल्ललं हित्वा ओकमोकं जहन्ति ते ॥२॥ ९२-येसं सन्निचयो नत्थि ये परिझातभोजना।
सुञतो अनिमित्तो च विमोक्खो' यस्स गोचरो।
आकासे 'व सकुन्तानं गति तेसं दुरन्नया ॥३॥ ९३–यस्सा'सवा परिक्खीणा आहारे च अनिस्सितो।
सुजतो अनिमित्तो च विमोक्खो यस्स गोचरो।
आकासे 'व सकुन्तानं पदं तस्स दुरन्नयं ॥४॥ ९४-यस्सिन्द्रियाणि समथं गतानि, अस्सा यथा सारथिना सुदन्ता ।
पहीनमानस्स अनासवस्स, देवापि तस्स पिहयन्ति तादिनो ॥५॥ ९५-पठवीसमो नो विरुज्झति इन्दखीलूपमो तादि सुब्बतो।
रहदो 'व अपेतकद्दमो संसारा न भवन्ति तादिनो ॥६॥ ९६--सन्तं अस्स' मनं होति सन्ता वाचा च कम्मच्च ।
सम्मदझाविमुत्तस्स उपसन्तस्स तादिनो ॥७।। ९७--अस्सद्धो अकतज्ञ च सन्धिच्छेदो च यो नरो।
हतावकासो वन्तासो स वे उत्तमपोरिसो ॥८॥ ९८--गामे वा यदि वा'र निन्ने वा यदि वा थले ।
यत्थारहन्तो' विहरन्ति तं भूमि रामणेय्यकं ।।९।।
३P. परिक्खीना।
१P. विमोखो। ४ P. तस्स।
२ P. येसं।
F. यत्थ अरहन्तो।
[१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com