________________
१२]
धम्मपदं
८६
८५ - अप्पका ते मनुस्सेसु ये जना पारगामिनो । अथायं इतरा पजा तीरमेवानुधावति ॥ १० ॥ ये च खो सम्मदक्खाते धम्मे धम्मानुवत्तिनो । ते जना पारमेस्सन्ति मच्चुधेय्यं सुदुत्तरं ॥११॥ ८७ —– कण्हं धम्मं विप्पहाय सुक्कं भावेथ पण्डितो । ओका अनोकं आगम्म विवेके यत्थ दूरमं ॥ १२ ॥ ८८——तत्राभिरतिमिच्छेय्य हित्त्वा कामे अकिञ्चनो ।
परियोदपेय्य अत्तानं चित्तक्लेसेहि पण्डितो ॥ १३॥ ८९ - येसं सम्बोधि-अङगेसु सम्मा चित्तं सुभावितं ।
आदान-पटिनिस्सग्गे अनुपादाय ये रता । खीणासवा जुतीमन्तो ते लोके परिनिब्बुता ॥ १४ ॥ पण्डितवग्गो निट्ठितो ॥६॥
' P. तीरं एवानुधावति ।
४
B F. पर्योदपेय्य |
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२
* P. पारं एस्सन्ति । P. यङ्गे ।
३ F. सदुत्तरं ।
www.umaragyanbhandar.com