________________
१४-बुद्धवग्गो १७९–यस्स जितं नावजीयति जितमस्स नो याति कोचि लोके ।
तं बुद्धमनन्तगोचरं अगदं केन पदेन नेस्सथ ? ॥१॥ १८०–यस्स जालिनी विसत्तिका तण्हा नत्थि कुहिञ्चि नेतवे ।
तं बुद्धमनन्तगोचरं अपदं केन पदेन नेस्सथ ? ॥२॥ १८१—ये झाणपसुता' धीरा नेक्खम्मूपसमे रता।
देवापि तेसं पिहयन्ति' सम्बुद्धानं सतीमतं ॥३॥ १८२-किच्छो मनुस्सपटिलाभो किच्छं मच्चानं जीवितं ।
किच्छं सद्धम्मसवणं किच्छो बुद्धानं उप्पादो ॥४॥ १८३-सब्बपापस्स अकरणं कुसलस्प उपसम्पदा ।
स चित्तपरियोदपनं,३ एतं बुद्धान सासनं ॥५॥ १८४–खन्ती परमं तपो तितिक्खा, निब्बाणं परमं वदन्ति बद्धा।
नहि पब्बजितो परूपघाती, समणो होति परं विहेठयन्तो ॥६॥ १८५-अनुपवादो अनुपघातो पातिमोक्खे च संवरो।
मत्तञ्जता च भत्तस्मिं पन्तञ्च सयनासनं ।
अधिचित्ते च आयोगो एतं बुद्धान सासनं ॥७॥ १८६--न कहापणवस्सेन तित्ति कामेसु विज्जति ।
अप्पस्सादा दुखा कामा इति विज्ञाय पडिण्तो ॥८॥ १८७–अपि दिब्बेसु कामेसु रतिं सो नाधिगच्छति ।
तहक्खयरतो होति सम्मासम्बुद्धसावको ॥९॥ १८८-बहुं' वे सरणं यन्ति पब्बतानि बनानि च ।
आरामरुक्खचेत्यानि मनुस्सा भयतज्जिता ॥१०॥
१P.झान। " B. न समणो।
२ F. पिहेन्ति।
P. पन्थञ्च।
३ F. पर्योदयनं। • B. बहु।
[२७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com