________________
२४-तण्हावग्गो
३३४-मनुजस्स पमत्तचारिनो तण्हा बड्ढति मालुवा विय ।
सो पलवती' हुराहुरं फलमिच्छ 'व वनस्मिं वानरो ॥१॥ ३३५-यं एसा सहती जम्मि तण्हा लोके विसत्तिका।
सोका तस्स पबड्ढन्ति अभिवड्ढे ५ 'व वीरणं ॥२।। ३३६—यो चेतं सहती जम्मिं तण्हं लोके दुरच्चयं ।
सोका तम्हा पपतन्ति उदविन्दू 'व पोक्खरा ॥३॥ ३३७–तं वो वदामि भई वो यावन्तेत्थ समागता ।
तण्हाय मूलं खणथ उसीरत्थो 'व वीरणं
मा वो नलं व सोतो'व मारो भञ्जि पुनप्पनं ॥४॥ ३३८–यथापि मूले अनुपद्दवे दळ्हे छिन्नोपि रुक्खो पुनरेव रूहति ।
एवम्पि तहानुसये अनूहते निब्बत्तति दुक्खमिदं पुनप्पुनं ।।५।। ३३९–यस्स छत्तिसती सोता मनापस्सवणा भुसा।
वाहा' वहन्ति दुद्दिष्टुिं सङकप्पा रागनिस्सिता ॥६॥ ३४०-सवन्ति सब्बधि' सोता लता उन्भिज्ज तिट्ठति ।
तञ्च दिस्वा लतं जातं मूलं पज्ञाय छिन्दथ ॥७॥ ३४१-सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो।
ते सोतसिता० सुखेसिनो ते वे जाति-जरूपगा नरा ॥८॥ ३४२-तसिणाय पुरक्खता पजा परिसप्पन्ति ससो 'व बाधितो।
सञोजनसङगसत्तका ११ दुक्खमुपेन्ति पुनप्पुनं चिराय ॥९॥
0
१ P. प्लवति । B. पलवेति।। ४ P. जम्मी ।
B. महा।
B. उप्पज्ज। १.P. सातसिता।
२ P. वनम्हि । ३ B. सहते। ५ B. अभिउटुं। P. अमिवढें । * P. सब्बधी। F. सब्बपु।
B. होन्ति । ११ Si. सत्ता।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com