________________
१८]
धम्मपदं १२५–यो अप्पदुट्ठस्स नरस्स दुस्सति सुद्धस्स पोसस्स अनङगणस्स।
तमेव बालं पच्चेति' पापं, सुखुमो रजो पटिवातं 'व खित्तो ॥१०॥ १२६- -गब्भमेकेर उप्पज्जन्ति निरयं पापकम्मिनो।
सग्गं सुगतिनो यन्ति, परिनिब्बन्ति अनासवा ॥ ११॥ १२७—न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स ।
न विज्जती सो जगतिप्पदेसो यत्थट्टितो' मुञ्चेय्य'
पापकम्मा ॥१२॥ १२८-न अन्तलिक्खे न समुद्दमज्झे न पब्बतानं विवरं पविस्स । न विज्जती सो जगतिप्पदेसो यत्थट्टितं न प्पसहेय्य मच्चू ॥१३॥
पापवग्गो निद्वितो ॥९॥
'F. पति एति। " F. परिनिब्बन्ति । • P. यत्रट्टितं ।
२ F. गन्भमेक। 1 P. यत्रट्टितो। ८ P. प्पसहेय।
| P. उपपज्जन्ति।
B. मुच्चेय। P. मधु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com