________________
e-पापवग्गो ११६--अभित्थरेथ कल्याणे पापा चित्तं निवारये ।
दन्धं हि करोतो पुञ्ज पापस्मिं रमते' मनो ॥१॥ ११७--पापञ्चे पुरिसो कयिरा न तं कयिरा' पुनप्पुनं ।
न तम्हि छन्दं कयिराथ दुक्खो पापस्स उच्चयो ॥२॥ ११८-पुञञ्चे पुरिसो कयिरा' कयिराथेनं पुनप्पुनं ।
तम्हि छन्दं कयिराथ सुखो पुञस्स उच्चयो ।।३।। ११९--पापोपि पस्सति भद्रं याव पापं न पच्चति ।
यदा च पच्चति पापं अथ पापो पापानि पस्सति ।।४।। १२०-भद्रोपि पस्सति पापं याव भद्रं न पच्चति ।
यदा च पच्चति भद्रं अथ भद्रो भद्रानि पस्सति ॥५॥ १२१-~माप्पम थ पापस्स न मन्तं आगमिस्सति ।
उदविन्दुनिपातेन उदकुम्भो'पि पूरति ।
बालो पूरति पापस्स थोक-थोकम्पि आचिनं ॥६॥ १२२--माप्पम थ पुजजस्स न मन्तं आगमिस्सति ।
उदविन्दुनिपातेन उदकुम्भो 'पि पूरति ।
धीरो पूरति' पुज्ञस्स थोक-थोकम्पि आचिनं ॥७॥ १२३–वाणिजो 'व भयं मग्गं अप्पसत्थो महीनो ।
विसं जीवितुकामोव पापानि परिवज्जये ॥८॥ १२४--पाणिम्हि चे वणो नास्स हरेय्य पाणिना विसं ।
नाब्बणं विसमन्वेति नत्थि पापं अकुब्बतो ॥९।।
१P. रमती। ३ B. करियाथ; F. कयराथ। ५ Si. पूरति धीरो।
२ B. करिया; F. कयए। ४Si. पूरति बालो।
P. वीत्यं।
[ १७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com