________________
H
१६]
धम्मपदं १०९–अभिवादनसीलिस्स' निच्चं बद्धापचायिनो।
चत्तारो धम्मा बड्ढन्ति आयु वण्णो सुखं बलं ॥१०॥ ११०–यो च वस्ससतं जीवे दुस्सीलो असमाहितो।
एकाह जीवितं सेय्यो सीलवन्तस्स झायिनो ॥११॥ १११–यो च वस्ससतं जीवे दुप्पो असमाहितो।
एकाहं जीवितं सेय्यो पञ्जावन्तस्स झायिनो ॥१२।। ११२—यो च वस्ससतं जीवे कुसीतो हीनवीरियो।
एकाहं जीवितं सेय्यो विरियमारभतो दळ्हं ॥१३॥ ११३–यो च वस्ससतं जीवे अपस्सं उदयव्ययं ।
एकाहं जीवितं सेय्यो पस्सतो उदयव्ययं ॥१४॥ ११४--यो च वस्ससतं जीवे अपस्सं अमतं पदं ।
एकाहं जीवितं सेय्यो पस्सतो अमतं पदं ॥१५॥ ११५--यो च वस्ससतं जीवे अपस्सं धम्ममुत्तमं । एकाहं जीवितं सेय्यो पस्सतो धम्ममुत्तमं ॥१६॥
सहस्सवग्गो निहितो ॥८॥
' Si. अभिवादनसीलस्स।
• B. उदयव्ययं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com