________________
८-सहस्सवग्गो १००-सहस्समपि' चे वाचा अनत्थपदसंहिता।
एक अत्थपदं सेय्यो यं सुत्त्वा उपसम्मति ॥१॥ १०१-सहस्समपि चे गाथा अनत्थपदसंहिता' ।
एक गाथापदं सेय्यो यं सुत्त्वा उपसम्मति ॥२॥ १०२-यो च गाथासतं भासे अनत्थपदसंहिता ।
एकं धम्मपदं सेय्यो यं सुत्त्वा उपसम्मति ॥३॥ १०३–यो सहस्सं सहस्सेन सङगामे मानुसे जिने ।
एकं च जेय्यमत्तानं स वे सङगामजुत्तमो ॥४॥ १०४–अत्ता ह वे जितं सेय्यो या चायं इतरा पजा ।
अत्तदन्तस्स पोसस्स निच्चं सञतचारिनो ।।५।। १०५-नेव देवो न गन्धब्बो न मारो सह ब्रह्मना।
जितं अपजितं कयिरा' तथारूपस्स जन्तुनो ॥६॥ १०६-मासे मासे सहस्सेन यो यजेथ सतं समं ।
एकञ्च भावितत्तानं मुहुत्तमपि पूजये ।
सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ॥७॥ १०७-यो च वस्ससतं जन्तु अग्गि परिचरे वने ।
एकं च भावितत्तानं मुहुत्तमपि पूजये ।
सा येव पूजना सेय्यो यं चे वस्ससतं हुतं ।।८।। १०८-यं किंचि यिठं च हुतं च लोके, संवच्छरं यजेथपुझपेक्खो।
सब्बम्पि तं न चतुभागमेति, अभिवादना उज्जुगतेसु सेय्यो ॥९॥
' P. सहस्सं अपि। " F. कया।
२P. संहितं।
P. च।
३ F. जेय्य म अत्तानं ।
P. व। P. पेखो।
[ १५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com