________________
१० – दण्डवग्गो
१२९ - सब्बे तसन्ति दण्डस्स सब्बे भायन्ति मच्चुनो । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥ १ ॥ १३० -- सब्बे तसन्ति दण्डस्स सब्बेसं जीवितं प्रियं । अत्तानं उपमं कत्वा न हनेय्य न घातये ॥२॥ १३१ - सुखकामानि भूतानि यो दण्डेन विहिंसति ।
अत्तनो सुखमेसानो पेन्च सो' न लभते सुखं ॥ ३ ॥ १३२ - - सुखकामानि भूतानि यो दण्डेन न हिंसति ।
-
४
अत्तनो सुखमेसानो पेच्च सो लभते सुखं ॥४॥ १३३ –– मा वोच फरुसं कञ्चि वुत्ता पटिवदेय्यु तं । दुक्खा हि सारम्भकथा पटिदण्डा फुसेय्यु तं ॥५॥ १३४ -- स चे नेरेसि अत्तानं कंसो उपहतो यथा । एस पत्तोसि निब्बाणं सारम्भो ते न विज्जति ॥ ६ ॥ १३५ - यथा दण्डेन गोपालो गावो पाचेति गोचरं ।
एवं जरा च मच्चू च आयुं पाचेन्ति' पाणिनं ॥ ७॥ १३६ - अथ पापानि कम्मानि करं बालो न बुज्झति । सेहि कम्मेहि दुम्मेधो अग्गिदट्ठो व तप्पति ॥८॥ १३७ - यो दण्डेन अदण्डेसु अप्पदुट्ठेसु दुस्सति । दसन्नमञ्ञ्ञतरं ठानं खिप्पमेव निगच्छति ॥९॥
१ P. पेच्च लभते सुखं ।
B. पटिवतेय्युं ।
F. एसो ।
• B. पाचेति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ B. किञ्चि । B. फुसेय्युं । • F. मच्चु ।
[ १९
www.umaragyanbhandar.com