________________
२०]
धम्मपदं १३८–वेदनं फरुसं जानि सरीरस्स च भेदनं ।
गरुकं वापि आबाधं चित्तक्खेपं व पापुणे ॥१०॥ १३९-राजतो वा उपस्सग्गं३ अब्भक्खानं व दारुणं ।
परिक्खयं व जातीनं भोगानं व पभङ्गुरं ॥११॥ १४०—अथवस्स' अगारानि अग्गि डहति पावको।
कायस्स भेदा दुप्पो निरयं सोपपज़्जति ॥१२॥ १४१-न नग्गचरिया न जटा न पड़का नानासका थण्डिलसायिका वा।
रजोवजल्लं उक्कुटिकप्पधानं सोधेन्ति मच्चं अवितिण्णकङखं ।।१३।। १४२-अलङकतो चेपि समं चरेय्य सन्तो दन्तो नियतो ब्रह्मचारी ।
सब्बेसु भूतेसु निधाय दण्डं सो ब्राह्मणो सो समणो स भिक्खू ॥१४॥ १४३—हिरीनिसेधो पुरिसो कोचि लोकस्मि विज्जति ।
यो'० निन्दं अप्पबोधति११ अस्सो भद्दो' २ कसामिव ॥१५॥ १४४—अस्सो यथा भद्रो कसानिविट्ठो आतापिनो संवेगिनो भवाथ ।
सद्धाय सीलेन च वीरियेन' ३ च समाधिना धम्मविनिच्छयेन च ।
सम्पन्नविज्जाचरणा पतिस्सता पहस्सथा'"दुक्खमिदं अनप्पकं ॥१६॥ १४५-उदकं हि नयन्ति नेत्तिका उसुकारा नमयन्ति तेजनं । द्गारुं नमयन्ति'५ तच्छका अत्तानं दमयन्ति सुब्बता ॥१७॥
दण्डवग्गो निहितो ॥१०॥
१B. च। ३ B. उपसग्गं । ५F. अथयास्स ।
B. च।
P. लोकस्मि । B. लोकम्हि ।। ११ B. अपबोधति। १३ P. विरियेन। १५ B. दमयन्ति ।
२ P. व। ४ P. पभङ्गरं।
F. चर्या ।
P. रजो च जल्लं। B. रजोजल्लं । १० P. सो। १२ P. भद्रो। १४ P. पहस्सथ ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com