________________
११-जरावग्गो १४६-कोनु' हासो किमानन्दो निच्चं पज्जलिते सति ।
अन्धकारेन ओनद्धा पदीपं न गवेस्सथ ॥१॥ १४७–पस्स चित्तकतं विम्बं अरुकायं समुस्सितं ।
आतुरं बहुसङकप्पं यस्स नत्थि धुवं ठिति ॥२॥ १४८–परिजिण्णमिदं रूपं रोगनिड्डं पभडगुरं ।
भिज्जती पूतिसन्देहो मरणन्तं हि जीवितं ॥३॥ १४९–यानि'मानि अपत्यानि अलाबूनेव३ सारदे ।
कापोतकानि अट्ठीनि तानि दिस्वान का रति ॥४॥ १५०–अट्ठीनं नगरं कतं मंसलोहितलेपनं ।
यत्थ जरा च मच्चू च मानो मक्खो च ओहितो ॥५॥ १५१--जीरन्ति वे राजरथा सुचित्ता
अथो सरीरम्पि जरं उपेति । सतं च धम्मो न जरं उपेति
सन्तो ह वे सब्भि पवेदयन्ति ॥६॥ १५२-अप्पस्सुतायं पुरिसो बलिवद्दो'व जीरति ।
मंसानि तस्स बढन्ति पञ्जा तस्स न बड्ढति ॥७॥ १५३–अनेकजातिसंसारं सन्धाविस्सं अनिब्बिसं ।
गहकारकं गवेसन्तो दुक्खा जाति पुनप्पुनं ॥८॥ १५४---गहकारक! दिट्ठोसि पुन गेहं न काहसि ।
सब्बा ते फासुका भग्गा गहकूटं विसडिखतं । विसङखारगतं चित्तं तण्हानं खयमज्झगा ॥९॥
१B. किन्नु।
२B. F. पभङगुणं ।
३ P. अलापूनेव।
[२१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com