________________
ब्राह्मण-वग्गो
[ ५५
४१८--हित्त्वा रतिञ्च अरतिञ्च सीतिभूतं निरूपधि ।
सब्बलोकाभिमुं वीरं तमहं ब्रूमि ब्राह्मणं ॥३६।। ४१९--चुतिं यो वेदि सत्तानं उपपत्तिञ्च सब्बसो।
असत्तं सुगतं बुद्धं तमहं ब्रूमि ब्राह्मणं ॥३७।। ४२०--यस्स गति न जानन्ति देवा गन्धब्बमानुसा ।
खीणासवं अरहन्तं तमहं ब्रूमि ब्राह्मणं ।।३८।। ४२१---यस्स पुरे च पच्छा च मञ्झे च न'त्थि किञ्चनं ।
अकिञ्चनं अनादानं तमहं ब्रूमि ब्राह्मणं ।।३९।। ४२२--उसभं पवरं वीरं महेसि विजिताविनं ।
अनेजं नहातकं बुद्धं तमहं ब्रूमि ब्राह्मणं ।।४०।। ४२३--पुब्बेनिवासं यो वेदि सग्गापायञ्च पस्सति ।
अथो जातिक्ग्वयंपत्तो अभिझावोसितो मुनि । सब्बवोसितवोसानं तमहं ब्रूमि ब्राह्मणं ।।४१।।
ब्राह्मण-वग्गो निट्टितो ॥२६॥
धम्मपदं निद्वितं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com