________________
५४ ]
धम्मपदं ४०५-निधाय दण्डं भूतेषु तसेसु थावरेसु च ।
यो न हन्ति न घातेति तमहं ब्रूमि ब्राह्मणं ॥२३।। ४०६–अविरुद्धं विरुद्धेसु अत्तदण्डेसु निब्बुतं ।
सादानेसु अनादानं तमहं ब्रूमि ब्राह्मणं ।।२४।। ४०७–यस्स रागो च दोसो च मानो मक्खो च पातितो ।
सासपोरिव आरग्गा तमहं ब्रमि ब्राह्मणं ॥२५।। ४०८--अकक्कसं विज्ञापनि गिरं सच्चं उदीरये ।
याय नाभिसजे किञ्चि' तमहं ब्रूमि ब्राह्मणं ॥२६।। ४०९-यो'ध दीर्घ वा रस्सं वा अणुं थूलं सुभासुभं ।
लोके अदिन्नं नादियते तमहं ब्रूमि ब्राह्मणं ।।२७।। ४१०—आसा यस्स न विज्जन्ति अस्मि लोके परम्हि च ।
निरासयं विसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।२८।। ४११–यस्सालया न विज्जन्ति अज्ञाय अकथंकथी।
अमतोगधं अनुप्पत्तं तमहं ब्रूमि ब्राह्मणं ।।२९।। ४१२-यो'ध पुञञ्च पापञ्च उभो सगं उपच्चगा।
असोकं विरजं सुद्धं तमहं ब्रूमि ब्राह्मणं ॥३०॥ ४१३-चन्द'व विमलं सुद्धं विप्पसन्नमनाविलं ।।
नन्दीभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३१॥ ४१४–यो इमं पळिपथं दुग्गं संसारं मोहमच्चगा ।
तिण्णो पारगतो झायी अनेजो अकथंकथी ।
अनुपादाय निब्बुतो तमहं ब्रूमि ब्राह्मणं ।।३२।। ४१५-यो 'ध कामे पहत्त्वान अनागारो परिब्बजे ।
काम भवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ।।३३।। ४१६-यो'ध तण्हं पहत्त्वान अनागारो परिब्बजे ।
तण्हाभवपरिक्खीणं तमहं ब्रूमि ब्राह्मणं ॥३४।। ४१७-हित्त्वा मानुसकं योगं दिब्बं योगं उपच्चगा।
___ सब्बयोगविसंयुत्तं तमहं ब्रूमि ब्राह्मणं ।।३५।।
१ Si. कञ्चि ।
• P. यो' मं ।
3 F. कामा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com