________________
१९- धम्मटूवग्गो
२५६ – न तेन होति धम्मट्ठो येनत्थं सहसा १ नये । यो च अत्थं अनत्थञ्च उभो निच्छेय्य पण्डितो ॥ १ ॥ २५७ – असाहसेन धम्मेन समेन नयती परे । धम्मस्स गुत्तो मेधावी धम्मट्ठोति पवुच्चति ॥ २ ॥ २५८ - न तेन पण्डितो होति यावता बहु भासति । खेमी अवेरी अभयो पण्डितो 'ति पवुच्चति ॥३॥ २५९— न तावता धम्मधरो यावता बहु भासति ।
यो च अप्पम्प सुत्वान धम्मं कायेन परसति । स वे धम्मधरो होति यो धम्मं नप्पमज्जति ॥ ४ ॥ २६०—न तेन थेरो होति येन स्स पलितं सिरो । परिपक्को वयो तस्स मोघजिण्णोति वुच्चति ॥५॥ २६१ – यहि सच्चञ्च धम्मो च अहिंसा समो मो । स वे वन्तमलो धीरो थेरो 'ति पवुच्चति || ६ || २६२—न वाक्करणमत्तेन वण्णपोक्खरताय वा ।
साधु रूपो नरो होति इस्सुकी मच्छरी सठो ॥७॥ २६३—यस्स चेतं समुच्छिन्नं मूलधन्वं समूहतं ।
स वन्तदोसो मेधावी साधुरूपो 'ति वुच्चति ॥८॥ २६४ – न मुण्डकेन समणो अब्बतो अलिकं भणं । इच्छालोभसमापन्नो समणो किं भविस्सति ||९|| २६५ – यो च समेति पापानि अणुं थूलानि सब्बसो । समितत्ता हि पापानं समणोति पवुच्चति ॥ १० ॥
8
B. साहसा । ४ P. इच्छालोभ° ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
* F. भवति ।
B. पापानि ।
३ F. थविरो ।
[ ३७
www.umaragyanbhandar.com