________________
३६ ]
धम्मपदं
२४५-हिरीमता च दुज्जीवं निच्चं सुचिगवेसिना ।
अलीनेन'प्पगब्भेन सुद्धाजीवेन पस्सता ॥११॥ २४६–यो पाणमतिपातेति मुसावादञ्च भासति ।
लोके अदिन्नं आदियति परदारजच गच्छति ॥१२॥ २४७–सुरामेरयपानञ्च यो नरो अनुयुञ्जति ।
इधेवमेसो लोकस्मिं मूलं खनति अत्तनो ॥१३॥ २४८–एवं भो पुरिस ! जानाहि पापधम्मा असञता।
मा तं लोभो अधम्मो च चिरं दुक्खाय रन्धयु ॥१४॥ २४९—ददन्ति । वे यथासद्धं यथापसादनं जनो।
तत्थ यो मकु भवति परेसं पानभोजने ।
न सो दिवा वा रत्ति वा समाधि अधिगच्छति ॥१५॥ २५०-यस्स च तं५ समुच्छिन्नं मूलघच्चं समूहतं ।
स वे दिवा वा रत्ति वा समाधि अधिगच्छति ॥१६॥ २५१–नत्थि रागसमो अग्गि नत्थि दोससमो गहो ।
नत्थि मोहसमं जालं नत्थि तण्हासमा नदी ॥१७॥ २५२-सुदस्सं वज्जम सं अत्तनो पन दुद्दसं ।
परेसं हि सो वज्जानि ओपुणाति यथाभुसं ।
अत्तनो पन छादेति कलिं 'व' कितवा सठो ॥१८॥ २५३–परवज्जानुपस्सिस्स निच्चं उज्झानसञिनो।
आसवा तस्स बड्ढन्ति आरा स आसवक्खया ॥१९॥ २५४–आकासे च पदं नत्थि समणो नत्थि बाहिरे ।
पपञ्चाभिरता पजा निप्पपञ्चा तथागता ॥२०॥ २५५—आकासे च पदं नत्थि समणो नत्थि बाहिरे । सङखारा सस्सता नत्थि, नत्थि बुद्धानमिञ्जितं ॥२१॥
मलवग्गो निद्वितो ॥१८॥
१ B. पटं।
P. चेतं।
२ B. रत्धसु ।
B. कली' व।
३P. ददाति। "B. S. सो। • P. नास्ति । B. वा।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com