________________
३-चित्तवग्गो ३३–फन्दनं चपलं चित्तं दूरक्खं दुन्निवारयं ।
उजु करोति मेधावी उसुकारो'व तेजनं ॥१॥ ३४–वारिजोव थले खित्तो ओकमोकत उन्भतो।
परिफन्दति'दं चित्तं मारधेय्यं पहातवे ॥२॥ ३५-दुनिग्गहस्स लहुनो यत्थ कामनिपातिनो।
चित्तस्स दमथो साधु चित्तं दन्तं सुखावहं ॥३॥ ३६—सुदुद्दसं सुनिपुणं यत्थ कामनिपातिनं ।
चित्तं रक्खेथ मेधावी, चित्तं गुत्तं सुखावहं ॥४॥ ३७-दूरङगमं एकचरं असरीरं गुहासयं ।
ये चित्तं सझमेस्सन्ति' मोक्खन्ति मारबन्धना ॥५॥ ३८–अनवट्ठितचित्तस्स सद्धम्मं अविजानतो।
परिप्लवपसादस्स पञ्जा न परिपूरति ॥६॥ ३९–अनवस्सुतचित्तस्स अनन्वाहतचेतसो ।
पुञपापपहीणस्स नत्थि जागरतो भयं ॥७॥ ४०-कुम्भूपमं कायमिमं विदित्त्वा नगरूपमं चित्तमिदं ठपेत्वा ।
योधेथ मारं पञ्चायुधेन जितं च रक्खे अनिवेसनो सिया ॥८॥ ४१-अचिरं वत'यं कायो पठविं अधिसेस्सति ।
छुद्धो अपेतविज्ञाणो निरत्थं 'व कलिङगरं ॥९॥ ४२--दिसो दिसं यन्तं कयिरा वेरी वा पन वेरिनं ।
मिच्छापणिहितं चित्तं पापियो'नं ततो करे ॥१०॥ ४३-न तं माता पिता कयिरा अझे वापि च जातका। सम्मापणिहितं चित्तं सेय्यसो'नं ततो करे ॥११॥
चित्तवग्गो निहितो ॥३॥
'B. सध्यमेस्सन्ति।
२F. योजेथ।
F.कया।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com