________________
१५ – सुखवग्गो
वत !
जीवाम वेरिनेसु अवेरिनो । मनुस्सेसु विहराम अवेरिनो ॥ १ ॥
अनातुरा ।
१९८ – सुसुखं वत ! जीवाम आतुरेसु आतुरेसु मनुस्सेसु विहराम १९९ – सुसुखं वत ! जीवाम उस्सुकेसु उस्सुकेसु मनुस्सेसु विहराम
अनातुरा ||२||
अनुस्सुका । अनुस्सुका ॥ ३ ॥
२०० – सुसुखं वत ! जीवाम येसं नो नत्थि किञ्चनं । पीतिभक्खा भविस्साम देवा आभस्सरा यथा ॥४॥ २०१–जयं वेरं पसवति दुक्खं सेति पराजितो ।
उपसन्तो सुखं सेति हित्त्वा जयपराजयं ॥ ५ ॥ २०२ - नत्थि रागसमो अग्गि, नत्थि दोससमो कलि । नत्थि खन्धसमा दुक्खा नत्थि सन्तिपरं सुखं ॥ ६ ॥ २०३ – जिघच्छा परमा रोगा, सङखारा परमा दुखा ।
एतं चत्वा यथाभूतं निब्बाणं परमं सुखं ॥७॥ २०४—आरोग्यपरमा' लाभा सन्तुट्ठी परमं धनं ।
विस्सासपरमा ३ जाती निब्बाणं परमं सुखं ॥ ८ ॥ २०५ – पविवेकरसं पीत्त्वा रसं उपसमस्स च ।
निद्दरो होति निप्पापो धम्मपीतिरसं पिवं ॥ ९ ॥ २०६ – साधु " दस्सनमरियानं ५ सन्निवासो सदा सुखो । अदस्सनेन बालानं निच्चमेव सुखी सिया ॥ १० ॥
१९७ — सुसुखं वेरिनेसु
B. आरोग्या ।
P. साहु
P. सन्तुट्ठि ।
* F. अर्यानं ।
२
Shree Sudharmaswami Gyanbhandar-Umara, Surat
३ B. विस्सासा' ।
[ २९
www.umaragyanbhandar.com