________________
३० ]
२०७——बालसंगतिचारी' हि दीघमद्धानं सोचति । दुक्खो बालेहि संवासो अमित्तेनेव सब्बदा । धीरो च सुखसंवासो जातीनं 'वं समागमो ॥ ११ ॥ २०८ – तस्मा हि धीरं च पञ्ञञ्च बहु-स्सुतं च घोरय्हसीलं वतवन्तमरियं । तं तादिसं सप्पुरिसं सुमेधं भजेथ नक्खत्तपथं ' व चन्दिमा ॥ १२ ॥ । सुखवग्गो निट्ठितो ॥१४॥
३
' P. बालसंगतचारी ।
धम्मपदं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२
२ P. अद्धान ।
३ B. घोरव्हं ।
www.umaragyanbhandar.com