________________
धम्मपदं
३१४—अकतं दुक्कतं' सेय्यो पच्छा तपति दुक्कतं । कतञ्च सुकतं सेय्यो यं कत्त्वा नानृतप्पति ॥९॥ ३१५–नगरं यथा पच्चन्तं गुत्तं सन्तरबाहिरं । एवं गोपेथ अत्तानं खणो वे मा उपच्चगा । खणातीता हि सोचन्ति निरयम्हि समप्पिता ॥ १० ॥ ३१६ – अलज्जिता ये लज्जन्ति लज्जिता ये न लज्जरे ।
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥११॥ ३१७ – अभये च भयदस्सिनो भये च ३ अभयदस्सिनो |
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १२ ॥ ३१८ – अवज्जे वज्जमतिनो वज्जे चावज्जदस्सिनो |
मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १३ ॥ ३१९ – वज्जञ्च वज्जतो ञत्वा अवज्जञ्च अवज्जतो । सम्मादिट्ठिसमादाना सत्ता गच्छन्ति सुग्गतिं ॥ १४ ॥ निरयवग्गो निट्ठितो ॥२२॥
४४ ]
१ B. दुक्कटं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
B. तप्पति ।
* P. चाभय ।
www.umaragyanbhandar.com