________________
२३-नागवग्गो ३२०--अहं नागो'व सडल्गामे चापतो' पतितं सरं ।
__ अतिवाक्यं तितिक्खिस्सं दुस्सीलो हि बहुज्जनो ॥१॥ ३२१-दन्तं नयन्ति समिति दन्तं राजाभिरूहति ।
दन्तो सेट्ठो मनुस्सेसु यो तिवाक्यं तितिक्खति ॥२॥ ३२२-वरं अस्सतरा दन्ता आजानीया च सिन्धवा ।
कुञ्जरा च महानागा अत्तदन्तो ततो वरं ।।३।। ३२३–नहि एतेहि यानेहि गच्छेय्य अगतं दिसं ।
यथाऽत्तनारे सुदन्तेन दन्तो दन्तेन गच्छति ॥४॥ ३२४-धनपालको नाम कुञ्जरो कटकप्पभेदनो दुन्निवारयो ।
बद्धो कवलं न भुञ्जति सुमरति नागवनस्स कुञ्जरो॥५॥ ३२५–मिद्धी यदा होति महग्घसो च निद्दायिता सम्परिवत्तसायी।
महावराहो 'व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो ॥६॥ ३२६--इदं पुरे चित्तमचारि चारिक
येनिच्छकं यत्थ कामं यथासुखं । तदज्ज'हं निग्गहेस्सामि' योनिसो
__ हत्थिप्पभिन्नं विय अङकुसग्गहो ॥७॥ ३२७-अप्पमादरता होथ स-चित्तमनुरक्खथ ।
दुग्गा उद्धरथ'त्तानं पडके सत्तो'व कुञ्जरो ॥८॥ ३२८–सचे लभेथ निपकं सहायं सद्धि चरं साधुविहारिधीरं ।
अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेन'त्तमनो सतीमा ॥९॥
१ . चापातो। २F. यत्थ'। " P. चारितं। B. Si. चरितं।
३ P. कटुकप्पभेदनो। B. कटुकभेदनो। ५ B. निग्गहिस्सामि। B. सन्तो ।
[ ४५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com