________________
२०.-मग्गवग्गो
२७३–मग्गानट्ठगिको सेट्ठो सच्चानं चतुरो पदा ।
विरागो सेट्ठो धम्मानं द्विपदानञ्च' चक्खुमा ॥१॥ २७४--एसो'व मग्गो नत्थ'ञो दस्सनस्स विसुद्धिया।
एतं हि तुम्हे पटिपज्जथ मारस्सेतं पमोहनं ॥२॥ २७५-एतं हि तुम्हे पटिपन्ना दुक्खस्सन्तं करिस्सथ ।
___ अक्खातो वे मया मग्गो अाय सल्लसन्थनं ॥३।। २७६-तुम्हेहि किच्चं आतप्पं अक्खातारो तथागता ।
पटिपन्ना पमोक्खन्ति झायिनो मारबन्धना ॥४॥ २७७--सब्बे सङखारा अनिच्चा 'ति यदा पञ्ज्ञाय पस्सति ।
अथ निबिन्दति दुक्खे, एस मग्गो विसुद्धिया ।।५।। २७८-सब्बे सङखारा दुक्खा 'ति यदा पाय पस्सति ।
अथ निम्बिन्दति दुक्खे, एस मग्गो विसुद्धिया ॥६॥ २७९-सब्बे धम्मा अनत्ता 'ति यदा पज्ञाय पस्सति ।
अथ निबिन्दति दुक्खे एस मग्गो विसुद्धिया ॥७॥ २८०-उट्ठानकालम्हि अनुट्ठहानो युवा बली आलसियं उपेतो।
संसन्न सकप्पमनो कुसीतो पज्ञाय मग्गं अलसो न विन्दति ॥८॥ २८१–वाचानुरक्खी मनसा सुसंवुतो कायेन च अकुसलं न कयिरा।
एते तयो कम्मपथे विसोधये आराधये मग्गमिसिप्पवेदितं ॥९॥ २८२—योगा वे जायती भूरि अयोगा भूरिसङखयो ।
एतं द्वेधापथं अत्त्वा भवाय विभवाय च । तथ'त्तानं निवेसेय्य यथा भूरि पबड्ढति ॥१०॥
२८२ त तयो कानसा सुसंवती
३ P. पभोचनं ।
१ P. दिपदानं।
२ F. एसेव । ४ B. सम्पन्नमनो, द्र० संसत्तमतो।
[ ३९
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com