________________
- बालवग्गो
-दीघा जागरतो रति दीघं सन्तस्स योजनं । दीघो बालानं संसारो सद्धम्मं अविजानतं ॥१॥ ६१--चरञ्चे नाधिगच्छेय्य सेय्यं सदिसमत्तनो ।
एकचरियं दव्हं कयिरा नत्थि बाले सहायता || २ || ६२ - पुत्ता मत्थि धनम्म' त्थि इति बालो विहञ्जति ।
अत्ता हि अत्तनो नत्थि कुतो पुत्ता कुतो धनं ॥ ३॥ ६३ – यो बालो मञ्ञति बाल्यं पण्डितो चापि तेन सो । बालो च पण्डितमानी, स वे बालो'ति वुच्चति ॥४॥ ६४ – यावजीवम्पि चे बालो पण्डितं पयिरुपासति । न सो धम्मं विजानाति दब्बी सूपरसं यथा ॥५॥ ६५ -- मुहुत्तमपि चे विञ्ञ पण्डितं पयिरुपासति । खिप्पं धम्मं विजानाति जिह्वा सूपरसं यथा ॥ ६ ॥ ६६-- चरन्ति बाला दुम्मेधा अमित्तेनेव अत्तना ।
करोन्तो' पापकं कम्मं यं होति कटुकप्फलं ॥७॥ ६७—न तं कम्मं कतं साधु यं कत्वा अनुतपति । यस्स अस्सुमुखो रोदं विपाकं पटिसेवति ॥८॥ ६८—तञ्च कम्मं कतं साधु यं कत्वा
यस्स पतीतो सुमनो विपाकं
011
B. एकच्चरियं; F. एकचर्यं । ३ F. बल्यं ।
P. च । • P. करोन्ता ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
नानुतप्पति । पटिसेवति ॥ ९ ॥
३
B. अत्ता' पि ।
४
* P. वापि ।
E
F. पय्रूपासति ।
६ B. कटुकं फलं ।
[ ९
www.umaragyanbhandar.com