________________
१० ]
धम्मपदं
बालो याव पापं न पच्चति ।
६९ - मघू' व ' मञ्ञति यदा च पच्चती पापं अथ दुक्खं निगच्छति ॥ १० ॥ ७०—मासे मासे कुसग्गेन बालो भुञ्जेथ ३ भोजनं । न सो संखतधम्मानं कलं अग्घति सोलसिं ॥ ११ ॥
७१ - न हि पापं कतं कम्मं सज्जु खीरं 'व मुच्चति । डहन्तं५ बालमन्वेति भस्मच्छन्नो 'व पावको ॥१२॥ ७२ - यावदेव अनत्थाय ञत्तं बालस्य जायति ।
हन्ति बालस्य सुक्कंसं मुद्धमस्स विपातयं ॥ १३॥ ७३—असतं° भावनमिच्छेय्य पुरेक्खारञ्च भिक्खुसु ।
आवासेसु च इस्सरियं पूजा परकुलेसु च ॥ १४ ॥ ७४—ममेव कतमञ्ञन्तु गिही पब्बजिता उभो ।
ममेवातिवसा अस्सू किच्चाकिच्चेसु किस्मिचि ।
इति बालस्य सङकप्पो इच्छा मानो च वड्ढति ॥ १५ ॥ ७५ –अञ्ञा हि लाभूपनिसा अञ्ञा निब्बान - गामिनी । एवमेतं अभिज्ञाय भिक्खु बुद्धस्स सावको ॥ नाभिनन्देय्य विवेकमनुब्रूहये ॥१६॥ बालवग्गो निट्टितो ॥५॥
सक्कारं
' P.
मधुवा; F. माधुवा ।
B. भुञ्जेय्य ।
P. दहन्तं ।
• B. असन्तभावनं; F. असतं भावं इच्छेय्य ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२ P. मज्जती ।
B F. S. D. नाग्घति । P. P. मच्छन्नो ।
SP. निब्बाण ।
www.umaragyanbhandar.com