________________
८ ]
धम्मपदं
५३ –—यथापि पुप्फरासिम्हा कयिरा' मालागुणे बहू । एवं जातेन मच्चेन कत्तब्बं कुसलं बहुं ॥ १० ॥ ५४ – न पुप्फगन्धो पटिवातमेति न चन्दनं तगरं मल्लिका सतञ्च गन्धो पटिवातमेति सब्बा दिसा सप्पुरिसो पवाति ॥। ११॥
वा ।
५५ – चन्दनं तगरं वापि उप्पलं अथ वस्सिकी । एतेसं गन्धजातानं सीलगन्धो अनुत्तरो ॥१२॥ ५६—अप्पंमत्तो अयं गन्धो या'यं तगरचन्दनी५ । यो च सीलवतं गन्धो वाति देवेसु उत्तमो ॥१३॥ ५७ —तेसं सम्पन्नसीलानं अप्पमादविहारिनं ।
सम्मदञ्ञाविमुत्तानं मारो मग्गं न विन्दति ॥ १४॥ ५८—यथा संकारघानस्मि उज्झितस्मि महापथे । पदुमं तत्थ जायेथ सुचिगन्धं मनोरमं ॥१५॥ ५९ – एवं संकारभूतेसु अन्घभूते पुथुज्जने । अतिरोचति पञ्ञाय सम्मासम्बुद्धसावको ॥१६॥
पुप्फवग्गो निट्टितो ॥४॥
B. करिया, F. कयूा । B. सब्बदिसा ।
B. तगरचन्दनं ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
* F. तगरमल्लिका । ४ B. पवायति ।
• B. अन्घीभूते ।
www.umaragyanbhandar.com