________________
१२ – अत्तवग्गो
१५७ - - अत्तान चे पियं जञा रक्खेय्य तं तिण्णमञ्जतरं यामं पटिजग्गेय्य
निवेस ।
१५८ - - अत्तानं एव पठमं पटिरूपे २ अथञ्जमनुसासेय्य न किलिस्सेय्य पण्डितो ॥२॥ १५९–अत्तानञ्चे तथा कयिरा यथामनुसासति । सुदन्तो वत दमेथ अत्ता हि किर दुद्दमो ॥३॥ १६० - अत्ता हि अत्तनो नाथो को हि नाथो परो सिया । अत्तना' व सुदन्तेन नायं लभति दुल्लभं ॥४॥
१६१ – अत्तना' व ' कतं पापं अत्तजं
૧
अत्तसम्भवं । अभिमन्यति' दुम्मेघं वजिरं' 'व'स्ममयं मणि ॥५॥ १६२ -- यस्सच्चन्तदुस्सील्यं • मालुवा ११ सालमिवो ततं १ ३ । करोति सो तथत्तानं ' १३ यथा 'नं इच्छती दिसो ॥ ६ ॥ १६३ – सुकरानि असाधूनि अत्तनो अहितानि च । यं वे हितञ्च साधुञ्च तं वे १६४–यो सासनं अरहतं अरियानं १४ पटिक्कोसति दुम्मेघो दिट्ठि निस्साय फलानि कटुकस्सेव अत्तहञाय '
परमदुक्करं ॥७॥
.१५.
१ P. नं।
P. हि ।
• B. F. अभिमथति ।
१० • P. यस्स अच्चन्त - दुस्सील्यं
१२ P. इव ओत्थतं ।
१५ P. अत्तघाय
२ P. पतिरूपे ।
५ B. लब्भति ।
' F. वज्रं
८
।
१३ P तथा त्तानं ।
सुरक्खितं । पण्डितो ॥ १ ॥
१६
Shree Sudharmaswami Gyanbhandar-Umara, Surat
धम्मजीविनं ।
पापिकं । फुल्लति '
ह
१८
॥८॥
B. करिया F.
B. हि ।
F. अम्हमनं
P. फल्लति ; B. फलति ।
११ F. मालवा ।
१४ F. अर्यानं ।
कया ।
[ २३
www.umaragyanbhandar.com