________________
२
]
धम्मपदं
८-असुभानुपस्सिं विहरन्तं इन्द्रियेसु सुसंवुतं ।
भोजनम्हि च मत्तचं सद्धं आरवीरियं ।
तं वे नप्पसहति मारो वातो सेलं 'व पब्बतं ॥८॥ ९-अनिक्कसावो कासावं यो वत्थं परिदहेस्सति ।
__ अपेतो दमसच्चेन न सो कासावमरहति ॥९॥ १०–यो च वन्तकसावस्स सीलेसु सुसमाहितो।
उपेतो दमसच्चेन स वे कासावमरहति ॥१०॥ ११- असारे सारमतिनो सारे चासारदस्सिनो।
ते सारं नाधिगच्छन्ति मिच्छासङकप्पगोचरा ॥११॥ १२—सारञ्च च सारतो अत्त्वा असारञ्च असारतो।
ते सारं अधिगच्छन्ति सम्मासङकप्पगोचरा ॥१२।। १३–यथागारं दुच्छन्नं वुट्ठि समतिविज्झति ।
एवं अभावितं चित्तं रागो समतिविज्झति ॥१३॥ १४-यथागारं सुच्छन्नं वुट्ठि न समतिविज्झति ।
एवं सुभावितं चित्तं रागो न समतिविज्झति ॥१४॥ १५-उध सोचति पेच्च सोचति पापकारी उभयत्थ सोचति ।
सो मोचति सो विहमति दिस्वा कम्मकिलिट्ठमत्तनो ॥१५॥ १६-इध मोदति पेच्च मोदति कतपुझो उभयत्थ मोदति ।
सो मोदति सो पमोदति दिस्वा कम्मविसुद्धिमत्तनो ॥१६॥ १७-ध तप्पति पेच्च तप्पति, पापकारी उभयत्थ तप्पति ।
पापं मे कतन्ति तप्पति, भीयो' तप्पति दुग्गतिङगतो ॥१७॥ १८-इध नन्दति पेच्च नन्दति, कतपुञो उभयत्थ नन्दति ।
पुञ्ज मे कतन्ति नन्दति, भी यो नन्दति सुग्गतिङ्गतो॥१८॥ १९-वहुम्पि चे सहितं भासमादो, न तक्करो होति नरो पमत्तो। गोपो'व गावो गणयं परेसं,
न भागवा सामञ्जस्स होति ॥१९॥
B. परिदहिस्सति । .P. F. B. यथा अगारं।
B. F. भिय्यो।
२F. कासावमर्हति । " B. कम्मविसुद्ध ।
P. सहितं।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com