________________
४२]
धम्मपदं
३००-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका।
येसं दिवा च रत्तो च अहिंसाय रतो मनो ॥११।। ३०१-सुप्पबुद्धं पबुज्झन्ति सदा गोतमसावका।
येसं दिवा च रत्तो च भावनाय रतो मनो ।।१२।। ३०२–दुप्पब्बज्जं दुरभिरमं दुरावासा घरा दुखा ।
दुक्खो समानसंवासो दुक्खानुपतितद्धगू ।
तस्मा न च अद्धगू सिया न च दुक्खानुपतितो सिया' ॥१३॥ ३०३–सद्धो सीलेन सम्पन्नो यसोभोगसमप्पितो।
यं यं पदेसं भजति तत्थ तत्थेव पूजितो ।।१४।। ३०४-दूरे सन्तो पकासेन्ति हिमवन्तो 'व पब्बतो।
__ असन्तेत्थ न दिस्सन्ति रत्ति खित्ता यथा सरा ।।१५।। ३०५-एकासनं एकसेय्यं एकोचरमतन्दितो। एको दमयमत्तानं वनन्ते रमितो सिया ।।१६।।
पकिण्णकवग्गो निट्टितो ॥२१॥
'B. नास्ति । ३ B. रत्तिं।
२ B. पकासन्ति । " B. रमती।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com