Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 36
________________ १५ – सुखवग्गो वत ! जीवाम वेरिनेसु अवेरिनो । मनुस्सेसु विहराम अवेरिनो ॥ १ ॥ अनातुरा । १९८ – सुसुखं वत ! जीवाम आतुरेसु आतुरेसु मनुस्सेसु विहराम १९९ – सुसुखं वत ! जीवाम उस्सुकेसु उस्सुकेसु मनुस्सेसु विहराम अनातुरा ||२|| अनुस्सुका । अनुस्सुका ॥ ३ ॥ २०० – सुसुखं वत ! जीवाम येसं नो नत्थि किञ्चनं । पीतिभक्खा भविस्साम देवा आभस्सरा यथा ॥४॥ २०१–जयं वेरं पसवति दुक्खं सेति पराजितो । उपसन्तो सुखं सेति हित्त्वा जयपराजयं ॥ ५ ॥ २०२ - नत्थि रागसमो अग्गि, नत्थि दोससमो कलि । नत्थि खन्धसमा दुक्खा नत्थि सन्तिपरं सुखं ॥ ६ ॥ २०३ – जिघच्छा परमा रोगा, सङखारा परमा दुखा । एतं चत्वा यथाभूतं निब्बाणं परमं सुखं ॥७॥ २०४—आरोग्यपरमा' लाभा सन्तुट्ठी परमं धनं । विस्सासपरमा ३ जाती निब्बाणं परमं सुखं ॥ ८ ॥ २०५ – पविवेकरसं पीत्त्वा रसं उपसमस्स च । निद्दरो होति निप्पापो धम्मपीतिरसं पिवं ॥ ९ ॥ २०६ – साधु " दस्सनमरियानं ५ सन्निवासो सदा सुखो । अदस्सनेन बालानं निच्चमेव सुखी सिया ॥ १० ॥ १९७ — सुसुखं वेरिनेसु B. आरोग्या । P. साहु P. सन्तुट्ठि । * F. अर्यानं । २ Shree Sudharmaswami Gyanbhandar-Umara, Surat ३ B. विस्सासा' । [ २९ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72