Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 34
________________ १४-बुद्धवग्गो १७९–यस्स जितं नावजीयति जितमस्स नो याति कोचि लोके । तं बुद्धमनन्तगोचरं अगदं केन पदेन नेस्सथ ? ॥१॥ १८०–यस्स जालिनी विसत्तिका तण्हा नत्थि कुहिञ्चि नेतवे । तं बुद्धमनन्तगोचरं अपदं केन पदेन नेस्सथ ? ॥२॥ १८१—ये झाणपसुता' धीरा नेक्खम्मूपसमे रता। देवापि तेसं पिहयन्ति' सम्बुद्धानं सतीमतं ॥३॥ १८२-किच्छो मनुस्सपटिलाभो किच्छं मच्चानं जीवितं । किच्छं सद्धम्मसवणं किच्छो बुद्धानं उप्पादो ॥४॥ १८३-सब्बपापस्स अकरणं कुसलस्प उपसम्पदा । स चित्तपरियोदपनं,३ एतं बुद्धान सासनं ॥५॥ १८४–खन्ती परमं तपो तितिक्खा, निब्बाणं परमं वदन्ति बद्धा। नहि पब्बजितो परूपघाती, समणो होति परं विहेठयन्तो ॥६॥ १८५-अनुपवादो अनुपघातो पातिमोक्खे च संवरो। मत्तञ्जता च भत्तस्मिं पन्तञ्च सयनासनं । अधिचित्ते च आयोगो एतं बुद्धान सासनं ॥७॥ १८६--न कहापणवस्सेन तित्ति कामेसु विज्जति । अप्पस्सादा दुखा कामा इति विज्ञाय पडिण्तो ॥८॥ १८७–अपि दिब्बेसु कामेसु रतिं सो नाधिगच्छति । तहक्खयरतो होति सम्मासम्बुद्धसावको ॥९॥ १८८-बहुं' वे सरणं यन्ति पब्बतानि बनानि च । आरामरुक्खचेत्यानि मनुस्सा भयतज्जिता ॥१०॥ १P.झान। " B. न समणो। २ F. पिहेन्ति। P. पन्थञ्च। ३ F. पर्योदयनं। • B. बहु। [२७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72