Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
१३-लोकवग्गो १६७-हीनं धम्मं न सेवेय्य, पमादेन न संवसे ।
मिच्छादिटुिं न सेवेय्य न सिया लोक-बड्ढनो' ॥१॥ १६८–उत्तिठे नप्पमज्जेय्य धम्मं सुचरितं चरे।
धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥२॥ १६९--धम्म चरे सुचरितं न तं दुच्चरितं चरे ।
धम्मचारी सुखं सेति अस्मिं लोके परम्हि च ॥३॥ १७०—यथा बुब्बुलकं पस्से यथा पस्से मरीचिकं ।
एवं लोकं अवेक्खन्तं मच्चुराजा न पस्सति ॥४॥ १७१–एथ पस्सथिमं लोकं चित्तं राजपथूपमं ।
यत्थ बाला विसीदन्ति, नत्थि सङगो विजानतं ।।५।। १७२–यो च पुब्बे पमज्जित्वा पच्छा सो नप्पमज्जति ।
सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥६॥ १७३–यस्स पापं कतं कम्मं कुसलेन पिधिय्यति ।
सो'मं लोकं पभासेति अब्भा मुत्तो'व चन्दिमा ॥७॥ १७४–अन्धभूतो अयं लोको तनुकेथ विपस्सति ।
सकुन्तो जालमुत्तो'व अप्पोसग्गाय गच्छति ॥८॥ १७५ --हंसा'दिच्चपथे यन्ति आकासे यन्ति इद्धिया।
नीयन्ति धीरा लोकम्हा जेत्वा मारं सवाहिणि ॥९॥
१ P. लोकवद्धनो। ३ B. न पमज्जति । ५ P. पिधीयति । • B.F. सवाहनं।
२P. राजरथपमं । " P. सो इमं । ६ P. अप्पोस्सग्गाय ।
[ २५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72