Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 50
________________ २२- निरयवग्गो ३०७——कासावकण्ठा ३०६--अभूतवादी निरयं उपेति यो वापि ' कत्त्वा 'न करोमी' ति चाह । उभोपि ते पेच्च समा भवन्ति निहीन कम्मा मनुजा परत्थ ॥ १ ॥ बहवो पापधम्मा असञ्ज्ञता । पापा पापेहि कम्मेहि निरयन्ते उप्पज्जरे ॥२॥ ३०८ -- सेय्यो अयोगुलो भुत्तो तत्तो अग्गिखूप । यञ्चे भुञ्ज्ञ्जेय्य दुस्सीलो रट्ठपिण्डं असतो ॥३॥ ३०९ -- चत्तारि ठानानि नरो पमत्तो आपज्जती परदारूपसेवी । अपुञ्जलाभं न निकामसेय्यं निन्दं ततीयं निरयं चतुत्थं ||४|| ३१०--अपुञ्जलाभो च गती च पापिका, भीतस्स भीताय रती च थोकिका | राजा च दण्डं गरुकं पणेति तस्मा नरो परदारं न सेवे ॥ ५ ॥ हत्थमेवानुकन्तति । निरयायुप कड्ढति ॥६॥ ४ ३११ – कुसो यथा दुग्गही तो सामर्थ्यं दुप्पराम ३१२ - यं किञ्चि सिथिलं कम्मं सङकिलिट्टं च थं वतं । सझकस्सरं ब्रह्मचरियं न तं होति महफ्फलं ॥७॥ १ B. चापि । B Si. निरयाय । • P. कथिरा । १० B. परिब्बजो । ३१३—कयिरञ्चे' कयिराथेनं सिथिलो हि परिब्बाजो २ : ५ Shree Sudharmaswami Gyanbhandar-Umara, Surat दळ्हमेनं परक्कमे । भिय्यो आकिरते रजं ॥८॥ o F. सठिलं । ← F. कय्राथ । P. निहीरम | ३ P. उपपज्जरे । B. कतं । • F. सठिलो । [ ४३ www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72