Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu
View full book text
________________
२२- निरयवग्गो
३०७——कासावकण्ठा
३०६--अभूतवादी निरयं उपेति यो वापि ' कत्त्वा 'न करोमी' ति चाह । उभोपि ते पेच्च समा भवन्ति निहीन कम्मा मनुजा परत्थ ॥ १ ॥ बहवो पापधम्मा असञ्ज्ञता । पापा पापेहि कम्मेहि निरयन्ते उप्पज्जरे ॥२॥ ३०८ -- सेय्यो अयोगुलो भुत्तो तत्तो अग्गिखूप । यञ्चे भुञ्ज्ञ्जेय्य दुस्सीलो रट्ठपिण्डं असतो ॥३॥ ३०९ -- चत्तारि ठानानि नरो पमत्तो आपज्जती परदारूपसेवी । अपुञ्जलाभं न निकामसेय्यं निन्दं ततीयं निरयं चतुत्थं ||४|| ३१०--अपुञ्जलाभो च गती च पापिका,
भीतस्स भीताय रती च थोकिका |
राजा च दण्डं गरुकं पणेति
तस्मा नरो परदारं न सेवे ॥ ५ ॥
हत्थमेवानुकन्तति । निरयायुप कड्ढति ॥६॥
४
३११ – कुसो यथा दुग्गही तो सामर्थ्यं दुप्पराम
३१२ - यं किञ्चि सिथिलं कम्मं सङकिलिट्टं च थं वतं ।
सझकस्सरं
ब्रह्मचरियं न तं होति महफ्फलं ॥७॥
१ B. चापि ।
B Si. निरयाय ।
• P. कथिरा ।
१० B. परिब्बजो ।
३१३—कयिरञ्चे' कयिराथेनं सिथिलो हि परिब्बाजो
२
:
५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
दळ्हमेनं परक्कमे । भिय्यो आकिरते रजं ॥८॥
o
F. सठिलं ।
← F. कय्राथ ।
P. निहीरम |
३ P. उपपज्जरे ।
B. कतं ।
• F. सठिलो ।
[ ४३
www.umaragyanbhandar.com

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72