Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 51
________________ धम्मपदं ३१४—अकतं दुक्कतं' सेय्यो पच्छा तपति दुक्कतं । कतञ्च सुकतं सेय्यो यं कत्त्वा नानृतप्पति ॥९॥ ३१५–नगरं यथा पच्चन्तं गुत्तं सन्तरबाहिरं । एवं गोपेथ अत्तानं खणो वे मा उपच्चगा । खणातीता हि सोचन्ति निरयम्हि समप्पिता ॥ १० ॥ ३१६ – अलज्जिता ये लज्जन्ति लज्जिता ये न लज्जरे । मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥११॥ ३१७ – अभये च भयदस्सिनो भये च ३ अभयदस्सिनो | मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १२ ॥ ३१८ – अवज्जे वज्जमतिनो वज्जे चावज्जदस्सिनो | मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १३ ॥ ३१९ – वज्जञ्च वज्जतो ञत्वा अवज्जञ्च अवज्जतो । सम्मादिट्ठिसमादाना सत्ता गच्छन्ति सुग्गतिं ॥ १४ ॥ निरयवग्गो निट्ठितो ॥२२॥ ४४ ] १ B. दुक्कटं । Shree Sudharmaswami Gyanbhandar-Umara, Surat B. तप्पति । * P. चाभय । www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72