Book Title: Dhammapadam
Author(s): Jagdish Kashyap
Publisher: Uttam Bhikkhu

View full book text
Previous | Next

Page 52
________________ २३-नागवग्गो ३२०--अहं नागो'व सडल्गामे चापतो' पतितं सरं । __ अतिवाक्यं तितिक्खिस्सं दुस्सीलो हि बहुज्जनो ॥१॥ ३२१-दन्तं नयन्ति समिति दन्तं राजाभिरूहति । दन्तो सेट्ठो मनुस्सेसु यो तिवाक्यं तितिक्खति ॥२॥ ३२२-वरं अस्सतरा दन्ता आजानीया च सिन्धवा । कुञ्जरा च महानागा अत्तदन्तो ततो वरं ।।३।। ३२३–नहि एतेहि यानेहि गच्छेय्य अगतं दिसं । यथाऽत्तनारे सुदन्तेन दन्तो दन्तेन गच्छति ॥४॥ ३२४-धनपालको नाम कुञ्जरो कटकप्पभेदनो दुन्निवारयो । बद्धो कवलं न भुञ्जति सुमरति नागवनस्स कुञ्जरो॥५॥ ३२५–मिद्धी यदा होति महग्घसो च निद्दायिता सम्परिवत्तसायी। महावराहो 'व निवापपुट्ठो पुनप्पुनं गब्भमुपेति मन्दो ॥६॥ ३२६--इदं पुरे चित्तमचारि चारिक येनिच्छकं यत्थ कामं यथासुखं । तदज्ज'हं निग्गहेस्सामि' योनिसो __ हत्थिप्पभिन्नं विय अङकुसग्गहो ॥७॥ ३२७-अप्पमादरता होथ स-चित्तमनुरक्खथ । दुग्गा उद्धरथ'त्तानं पडके सत्तो'व कुञ्जरो ॥८॥ ३२८–सचे लभेथ निपकं सहायं सद्धि चरं साधुविहारिधीरं । अभिभुय्य सब्बानि परिस्सयानि चरेय्य तेन'त्तमनो सतीमा ॥९॥ १ . चापातो। २F. यत्थ'। " P. चारितं। B. Si. चरितं। ३ P. कटुकप्पभेदनो। B. कटुकभेदनो। ५ B. निग्गहिस्सामि। B. सन्तो । [ ४५ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72